________________
'अहं पियरं कज्जवावारे तह ठविस्सामि, जह सो नाइभोयणं न जाणिस्सइ, तुम्हेहिं च आमंतिअ सव्वे नाइजणा घरंगणे भोयाविअव्वा ।' तेहिं अणुमयं ।
अण्णंमि दिणे कंमिवि महूसवपसंगे नाइजणा आमंतिआ । घरंगणे रसवई पउणीकया, सव्वे य नाइजणा भोयणत्थं समागया । तंमि समये लहुपुत्तेण पिया कयविक्कयवावाराइकज्जे रुधिओ । समागयलोगहलबोलसवणेण पियरेण पुढे – 'किं अज्ज जणकोलाहलो सुणिज्जइ ?' लहुपुत्तेण वुत्तं - 'कि पि न, कारणपसंगेण समागया होज्जा' । संदेहेण पिउणा उत्थाय वायायणाओ बाहिरमवलोइअं, तया भुंजमाणा णाइजणा दिट्ठा । चिंतिअं च किल 'पुत्तेहिं हं वंचिओ म्हि !, हा ! हा ! धिद्धि मं, किंपि मए सुकयं हत्थेण न कयं' । एवं अधिइमावन्नो सो जिमंतलोगपंतीए बाहिं दूरट्ठिअं साहुजुगलं भिक्खत्थं भममाणं पासेइ । तं दट्ठण तस्स सुहभावो जाओ, विआरिअं च 'धन्नो हं, जं एअं मुणिजुगलं मम दिट्ठिपहमि आगयं, इओ गंतूण मुणिवराणं पाए पणमिअ सुद्धमाहारं देमि' । एवं विआरयंतो सुपत्तदाणदिण्णमणो सो नीसरणीए ओयरंतो खलियपाओ सहसा हिट्ठम्मि भूमियले पडिओ, निविडयरउवघाएण तक्खणे मच्चुं पत्तो ।
आहारदाणवियारणाए बद्धमणुआऊ सो आहीरगेहे संगमो नाम पुत्तत्तणेण समुवन्नो । एगया महूसवे तस्स गेहे माऊए पुत्तत्थं मग्गित्ता पायसभत्तं रंधिअं। माया पुत्तस्स थालीए खीरं परिवेसिअ पओयणत्थं अन्नहिं घरे गया । जया सो संगमो भोयणत्थं उवविठ्ठो, तया तस्स पुण्णुदएण को वि पच्चक्खायमासिअभत्तखमणगो पारणदिणे भिक्खत्थं भमंतो तत्थ आगओ। सो संगमो तं महातवस्सि पासेइ, पासित्ता पुव्वभवदाणपरिणामवसाओ तस्स आहारदाणपरिणामो जाओ । 'एयस्स महामुणिणो हं दाणं देमि' त्ति उत्थाय साहुं बोल्लाविऊण सुद्धभावेण सव्वं पायसं अप्पेइ । पुण्णाऊ सो मरिऊण सुपत्तदाणप्पहावेण रायगिहे नयरे गोभद्दसेट्ठिगिहे भद्दासेट्ठिणीए सालिभद्दो नाम पुत्तो संजाओ ॥ उवएसो -
सालिभद्दपुराजम्मं, पुण्णाणुबंधिपुण्णयं । सोच्चा 'सुपत्तद्दाणम्मि, उज्जमेह दिणे दिणे' ॥ सुपत्तदाणभावणाए सालिभद्दपुव्वभवस्स कहा समत्ता ॥
जणपरंपराओ
९७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org