SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ न उ साउजलं, जेण सो रइं पावेज्ज' । सुलसेणाऽवि तहाकए पत्तपरिओसो सो कालसोयरिओ कंचि कालं जीविऊण मच्, पाविअ सत्तमनरगपुढवीए समुप्पन्नो । सयणेहिं तस्स पए सो सुलसो ठविओ, भणिओ य - 'अंगीकुणेहि नियजणगववसायं' । सो वि नियपियराणुभूयं दुहं संभरंतो 'न तरामि पावफलाई सोढुं' ति जंपमाणो नेच्छेइ । सयणा भणंति – 'पावं अम्हे विभागेण गिहिहिमो' । तओ तेसिं बोहणाय सुलसेण तिण्हकुहाडेण निअपाओ निद्दयं ताडिओ। आरसंतेण य भणिया बंधवो – 'भो ! भो ! दुक्खं 'विभइऊण थेवं थेवं गिण्हह, जेण मे सुहं होज्जा' । सयणेहिं भणिअं– 'पुत्त ! सुट्ठ गिण्हामो, जइ अम्हासु संकमज्ज, किं तु नत्थि उवाओ, जेण अन्नसंतिअं दुहं अन्नंमि न संकमेइ' । तओ सुलसो कहेइ – 'तो किं भणेह - अम्हे तुह पावं विभइस्सामो'?त्ति । एवं तेण वुत्ता लद्धनिण्णया तुण्हिक्का ठिआ सयणा । जीवहिंसाओ विरओ सो सुलसकुमारो अभयकुमारेण भगवओ महावीरस्स समीवे सावगघम्म गाहिओ । विहिणा सम्मं तं पालिऊण देवलोगं पत्तो ।। उवएसो - अच्चंतासुहकम्मस्स, फलमेत्थ परत्थ य । जाणित्ता 'हियमिच्छंतो विरमेसु तुमं तओ' ॥ तिव्वपावोदए कालसोअरिअस्स कहा समत्ता ॥ सक्कयकहाए (५) सुपत्तदाणभावणाए सालिभद्दपुव्वभवस्स कहा ॥ पुव्वजम्मम्मि दाणेच्छा, अंते पत्तेसु जायए । तीए सुही नरो होज्जा, सालिभद्दो नियंसणं । कम्मिवि नयरम्मि नयरसेट्टी आसि । तस्स चत्तारि पुत्ता, चउरो य ण्हुसाओ संति । सो सेटिवरो कोडीसरो वि अच्चंतो लोही वट्टइ, कयाई दाणं न देइ । एगया चत्तारि पुत्तवहूओ जिणमंदिरदसणत्थं सिंगारं सज्जिअ गिहाओ निग्गयाओ । मग्गे जुव्वणमएण इओ तओ अवलोगणेण गच्छंतीणं तासि लहुपुत्तवहूए एगा वुड्डा संघट्टिआ पडिआ य । तीए वुड्ढाए उत्तं - "रे रे संमुहं किं न पासेसि ?, आहूसणेहिं वित्तेहिं वेसेहिं च मयंधा तुमं?, तुम्ह पिउणा ससुरेण वा किं दीणदुहियाणं दाणं दिण्णं ?, नयरंमि किं जसकित्तिकम्मं कयं ?, जेण एवं उद्धत्तणेण चलेसि, गव्वंधा मं पि संमुहत्थं न पेक्खसि?" एवं उत्ता समाणी जिणमंदिरे चेइआई वंदित्ता, घरंमि आगच्च कोवंधा कोवघरंमि ठिआ समाणी परिवारेण सह नाऽऽलवेइ । तया तीए पिएणं जेट्ठपुत्तवहू कारणं पुट्ठा, कारणं कहिअं । तं सोच्चा तेहिं चऊहिं पुत्तेहिं वियारिअं - 'अम्हाणं पिआ लोहंधो 'दूरे सद्धम्मकज्जंमि दव्ववओ' नाइजेमणं पि न करेइ, तेण अम्हाणं जसो कित्ती अ कुओ?, अओ केण वि उवाएण नाइभोयणं कायव्वं' । पिउवच्छलेण लहुभाउणा वुत्तं - १. विभज्य Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521029
Book TitleNandanvan Kalpataru 2012 11 SrNo 29
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2012
Total Pages110
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy