________________
प्राकृतविभागः
कथा
सज्जणसंगो
मुनिकल्याणकीर्तिविजयः
तं ठाणं तहा मलमलिणं आसी जहा तस्स वण्णणमवि न काउं सक्कइ । तत्थ बहवे कीडाइया वसीअ । तेसिं निवासठाणं परिवारा परियणा वि य तत्थेव अहेसि । एत्थ मलिणे ठाणे वि वसिऊण ते कीडया सुहिणो आसी । इओ वि सुहयरं जीवणं जीविउं सक्कं ति तेसिं चिंतणस्स विसओ चेव न कयाइ वि जाओ।
जहा वसणेसु वासणासु य काम-कोहाईसु माण-मोहाईसु अहंकार-लोहाईसु य पडिए जीवे दट्ठण संतपुरिसाण दया उप्पज्जइ तहेव एगया कोई भमरो तं ठाणमइक्कमिउं गच्छंतो ते असुइगणेसु पडिए कीडए दट्ठण करुणापुण्णहियओ जाओ। तेण चिंतियं – 'जइ एए मे कहणं मन्निज्जंति तो हं ते उत्तिमेसु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org