________________
किंतु एगोणं दससहस्सं तु सो मोग्गरप्पहारो कत्थ कीइ जुत्तीए दायव्वो?, तं बुद्धीए जाणिऊण गहिअं, नन्नहा" ॥ उवएसो
बुद्धि-किंकरकम्माणं, मुल्लमाणनियंसगं । अक्खाणगं सुणित्तेवं 'होह पण्णाविहूसिआ' ॥२॥
बुद्धीए मुल्लकदंसणे कहा समत्ता ॥
- गुज्जरभासाकहाए
(५) धम्मसवणे मिलिच्छस्स कहा
'धम्मस्सवणयाणंदो, सावहाणस्स जायइ' ।
मिलिच्छस्स पमाइस्स, खारो हरिकहारसो ॥१॥ कंमिवि नयरे एगा माहणी सएव धम्मसवणसीला अहेसि । सा सया भट्टस्स समीवं गंतूणं धम्म हरिकहारसं सुणेइ, सुणिऊण जणाणमग्गओ पसंसेइ - "अहो ! केरिसो हरिकहारसो किल अईव साऊ मणोहरो अत्थि" । तीए वयणं घरपासवासिणा एगेण मोग्गलिएण मिलिच्छेण सुअं। बीअदिणे सो वि हरिकहारससवणत्थं भट्टस्स समीवे गओ । तत्थ बहवो जणा भट्टाओ हरिकहारसं सुणंति । सो वि मिलिच्छो एगमि कोणंमि उववेसिअ हरिकहारसं सुणेइ । तया तस्स आणंदो न जाओ, पमाएण निदं पत्तो । तया तत्थ एगो कुक्कुरो समागओ । सो निहायंतस्स तस्स विआरिअमुहे जाइसहावेण एगं पाअं उद्धं काऊण मुत्तिऊण भग्गो । सो जागरमाणो चिंतेइ - "तीए माहणीए उत्तं हरिरसो महुरो साऊ अत्थि, इमो उ खारो किं?" । तओ सो उत्थाय माहणीसमीवे गच्चा कहेइ - "तं तु सया कहेसि जं हरिरसो अईव साऊ मणोहरो अस्थि, परंतु मज्झ हरिरसो खारो आगओ" । तीए तस्स सरूवं जाणिऊण उत्तं"तुमं तत्थ निद्दमुवगओ, तेण तव खारो रसो समागओ" । एवं पमाइणो धम्मपत्ती न सिया, अओ अपमत्तेण धम्मो सोयव्वो । उवएसो
पमाइणो मिलिच्छस्स, सोच्चा एयं कहं जणा । 'सद्धम्मस्सवणे तुम्हे, पमायं परिवज्जह' ॥२॥
धम्मसवणे मिलिच्छस्स कहा समत्ता ॥
- सूरीसरमुहाओ १. विदारितमुखे उद्घाटितमुखे ॥
८२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org