SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ किंतु एगोणं दससहस्सं तु सो मोग्गरप्पहारो कत्थ कीइ जुत्तीए दायव्वो?, तं बुद्धीए जाणिऊण गहिअं, नन्नहा" ॥ उवएसो बुद्धि-किंकरकम्माणं, मुल्लमाणनियंसगं । अक्खाणगं सुणित्तेवं 'होह पण्णाविहूसिआ' ॥२॥ बुद्धीए मुल्लकदंसणे कहा समत्ता ॥ - गुज्जरभासाकहाए (५) धम्मसवणे मिलिच्छस्स कहा 'धम्मस्सवणयाणंदो, सावहाणस्स जायइ' । मिलिच्छस्स पमाइस्स, खारो हरिकहारसो ॥१॥ कंमिवि नयरे एगा माहणी सएव धम्मसवणसीला अहेसि । सा सया भट्टस्स समीवं गंतूणं धम्म हरिकहारसं सुणेइ, सुणिऊण जणाणमग्गओ पसंसेइ - "अहो ! केरिसो हरिकहारसो किल अईव साऊ मणोहरो अत्थि" । तीए वयणं घरपासवासिणा एगेण मोग्गलिएण मिलिच्छेण सुअं। बीअदिणे सो वि हरिकहारससवणत्थं भट्टस्स समीवे गओ । तत्थ बहवो जणा भट्टाओ हरिकहारसं सुणंति । सो वि मिलिच्छो एगमि कोणंमि उववेसिअ हरिकहारसं सुणेइ । तया तस्स आणंदो न जाओ, पमाएण निदं पत्तो । तया तत्थ एगो कुक्कुरो समागओ । सो निहायंतस्स तस्स विआरिअमुहे जाइसहावेण एगं पाअं उद्धं काऊण मुत्तिऊण भग्गो । सो जागरमाणो चिंतेइ - "तीए माहणीए उत्तं हरिरसो महुरो साऊ अत्थि, इमो उ खारो किं?" । तओ सो उत्थाय माहणीसमीवे गच्चा कहेइ - "तं तु सया कहेसि जं हरिरसो अईव साऊ मणोहरो अस्थि, परंतु मज्झ हरिरसो खारो आगओ" । तीए तस्स सरूवं जाणिऊण उत्तं"तुमं तत्थ निद्दमुवगओ, तेण तव खारो रसो समागओ" । एवं पमाइणो धम्मपत्ती न सिया, अओ अपमत्तेण धम्मो सोयव्वो । उवएसो पमाइणो मिलिच्छस्स, सोच्चा एयं कहं जणा । 'सद्धम्मस्सवणे तुम्हे, पमायं परिवज्जह' ॥२॥ धम्मसवणे मिलिच्छस्स कहा समत्ता ॥ - सूरीसरमुहाओ १. विदारितमुखे उद्घाटितमुखे ॥ ८२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521027
Book TitleNandanvan Kalpataru 2011 12 SrNo 27
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2011
Total Pages90
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy