SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ जया राया भोयणत्थमुवविसइ, कवलं च मुहे पक्खिवइ, तया अहिलंमि नयरे अकम्हा परचक्कभएणं हलबोलो जाओ । तया नरवई वि भोयणं चिच्चा सहसा उत्थाय ससेण्णो नयराओ बाहिं निग्गओ । भयकारणमदट्ठण पुणो पच्छा आगओ समाणो नरिंदो चिंतेइ - "अस्स अमंगलिअस्स सरूवं मए पच्चक्खं दिटुं, तओ एसो हंतव्वो" । एवं चिंतिऊण अमंगलियं बोल्लाविऊण वहत्थं चंडालस्स अप्पेइ । जया एसो रुयंतो, सकम्मं निदंतो चंडालेण सह गच्छेइ तया एगो कारुणिओ बुद्धिनिहाणो वहाइ नेइज्जमाणं तं दट्ठणं कारणं णच्चा तस्स रक्खणाय कण्णे किंपि कहिऊण उवायं दंसेइ । हरिसंतो जया वहत्थंभे ठविओ, तया चंडालेण सो पुच्छिओ - 'जीवणं विणा तव कावि इच्छा सिया, ता मग्गसु त्ति' । सो कहेइ – 'मज्झ नरिंदमुहदंसणेच्छा अत्थि' । जया सो नरिंदसमीवमाणीओ तया नरिंदो तं पुच्छइ - "किमेत्थ आगमणपओयणं ?" । सो कहेइ - "हे नरिंद ! पच्चूसे मम मुहस्स दंसणेण भोयणं न लब्भइ, परंतु तुम्हाणं मुहपेक्खणेण मम वहो भविस्सइ, तया पउरा किं कहिस्संति ? । मम मुहाओ सिरिमंताणं मुहदंसणं केरिसफलयं संजायं, नायरा वि पभाए तुम्हाणं मुहं कहं पासिहिरे ?" । एवं तस्स वयणजुत्तीए संतुट्ठो नरिंदो वहाएसं निसेहिऊण पारितोसिअं च दच्चा तं अमंगलिअं संतोसीअ ॥ उवएसो- अमंगलमुहस्सेवं, रक्खणं धीमया कयं । सोच्चा तुम्हे तहा 'होह, मईए कज्जसाहगा' ॥२॥ अमंगलियपुरिसस्स कहा समत्ता ॥ - गुज्जरभासाकहाए (४) बुद्धीए मुल्लंकदंसणे कहा मईए सयलकज्जेसु, मुल्लं दससहस्सगं । रूवगं किंकरस्सिक्कं जंतालयनियंसणं ॥१॥ एगंमि जंतालए दससहस्सं जणा कज्जं कुणंति । एगया सो जंतालओ सहसा निस्संचारेण थिरो जाओ । कहंपि न चलेइ, तया जंतालयसंचालगो जंतालयचालणनिण्हायं सिप्प सिग्धं बोल्लावेइ । सो आगओ जंतालयं पासेइ, पासित्ता कहेइ - 'दससहस्सं रूवगं गिण्हिऊण एअं जंतालयं संचालिस्सं' । अंगीकुणते समाणे सिप्पिणा बुद्धीए जत्थ थले, जेण कारणेण खलिओ अहेसि, तं कारणं णच्चा तट्ठाणं मोग्गरेण पहरिअं । तओ, सो जंतालओ चलिउं लग्गो । तेण सिप्पिणा दससहस्सरूवगं मग्गिअं, तया जंतालयाहिवो कहेइ मोग्गरेण ताडणस्स उ एगं चिअ रूवगं, दससहस्सं अजुत्तं मम भाइ, ताडणं तु मम किंकरो वि कुणेज्जा" । सो सिप्पी कहेइ - "सच्चं, मए मोग्गरप्पहारस्स रूवगमेक्कमेव गहिअं, १. कोलाहलः ॥ ८१ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521027
Book TitleNandanvan Kalpataru 2011 12 SrNo 27
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2011
Total Pages90
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy