________________
(२) निब्भग्गनिद्धणस्स कहा
भग्गहीणा न पेक्खते, पुरं पि पडियं धणं । अंधाइओ सत्तो वि, गमित्था कुंडलं जहा ॥१॥
कम्म विगामे निद्धणो निब्भग्गो कवि जणो अहेसि । सो कट्ठेण जीवणं निव्वइ । एगया सो वर्णमि गओ, तत्थ एगो विज्जाहरो विज्जाहरी अ विमाणेण गच्छंति । सो निद्धणो तेहिं दंपईहिं दिट्ठो । विज्जाहरी तं निद्धणं दट्ठूणं नियभत्तारं कहेइ - "हे पिअ ! एसो निद्धणो अम्हाणं दिट्ठिपहंमि जइ समागओ तया एसो अवस्सं सुहं पावियव्वो" । विज्जाहरो कहेइ - "एसो निद्धणो निब्भग्गो अत्थि । दिण्णधणो वि निब्भग्गयाए सो निद्धणो होज्जा" । विज्जाहरी कहे "पिय ! तुमं किवणो असि, तेण एवं कहेसि” ! विज्जाहरो कहेइ - "हं सच्चं वएमि, हे पिए! तुम्ह वीसासो न होज्जा, तया एयस्स परिक्खं कुम । जंमि पहे एसो गच्छइ, तयग्गओ किंचि दूरे पहंमि कोडिमुल्लं एयं कुण्डलं ठविस्सामि, जइ सो तं गिण्हेज्जा तया तस्स इमं कुण्डलं " । एवं कहिऊण सो विज्जाहरो तस्स निद्धणस्स नाइदूरे नच्चासण्णे तं कुंडलं मग्गे ठवीअ । गच्छंतस्स तस्स तं कुंडलं जया समीवमागयं, तया सो भग्गहीणयाए एवं चिंतेइ - "अंधो कहं चलेज्ज" एवं चिंतित्ता सो अंधो भविऊण मग्गे ताव चलिओ, जाव तं कुंडलं पच्छा ठिअं । सो निद्धणो सम्मुहत्थं पि कुंडलं निब्भग्गयाए न पावीअ । तं च कुंडलं विज्जाहरेण गहीअं । एवं भग्गहीणा पुरिसा सम्मुहत्थं पि दव्वं न पासिंति । उवएसो
Jain Education International
निब्भग्गस्स कहं एयं, सुणिऊण जणा सया । 'सोहग्गकारणे धम्मे, उज्जमेज्जा हियद्विणो ॥ २ ॥
(३) अमंगलियपुरिसस्स कहा
1
दिव्वकुंडलपत्तीए निब्भग्गस्स कहा समत्ता ॥
अमंगलहो लोगो, नेव कोवीह भूले । वहाइडेण भूमीसो, अमंगल हो कओ ॥१॥
८०
एगंमि नयरे एगो अमंगलिओ मुद्धो पुरिसो आसि । सो एरिसो अत्थि, जो को वि पभायंमि तस्स मुहं पासेइ, सो भोयणं पि न लहेज्जा । पउरा वि पच्चूसे कया वि तस्स मुहं न पेक्खति । नरवइणावि अमंगलियपुरिसस्स वट्टा सुणिआ । परिक्खत्थं नरिंदेण एगया पभायकाले सो आहूओ, तस्स मुहं दिट्ठे ।
१. अन्धायितः ॥
-
For Private & Personal Use Only
सूरीसरमुहाओ
www.jainelibrary.org