SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ कहिऊण पुत्तेहिं एसा मंजूसा गेहे आणावियव्वा । मंजूसाए मझे हं रूवगसयं मोइस्सं, तं तु मज्झरत्तीए पुणो पुणो तुम सयं च सहस्सं च रणरणयारपुव्वं गणेयव्वं, जेण पुत्ता मन्निस्संति- 'अज्जाऽवि बहुधणं पिउणो समीवे अत्थि', तओ धणासाए ते पुव्वमिव भत्तिं करिस्संते । पुत्तवहूओ वि तहेव सक्कारं काहिन्ति । तुमए सव्वेसिं कहियव्वं - 'इमीए मंजूसाए बहुधणमत्थि । पुत्तपुत्तवहूणं नामाई लिहिऊण ठवियमत्थि । तं तु मम मरणंते तुम्हेहिं नियनियनामेण गहिअव्वं' । धम्मकरणत्थं पुत्तेर्हितो धणं गिण्हिऊण सद्धम्मकरणे वावरियव्वं । मम रूवगसयं पि तुमए न विस्सारियव्वं, एयं अवसरे दायव्वं" । सो थेरो बुद्धीए तुट्ठो गेहं गच्चा पुत्तेहिं मंजूसं आणाविऊण रत्तीए तं रूवगसयं सय-सहस्सदससहस्साइगुणणेण पुणो पुणो गणेइ । पुत्ता वि विआरिंति पिउस्स पासे बहुधणमत्थि त्ति, तओ वहूणं पि कर्हिति । सव्वे ते थेरं बहुं सक्कारिति सम्माणिति य । अईवनिब्बंधेण तं पुत्तवहूआ वि अहमहमिगयाए भोयणाय निंति, साउं सरसं भोयणं दिति, तस्स वत्थाई पि सएव पक्खालिंति, परिहाणाय धुविआई वत्थाई अप्पिति, एवं वुड्ढस्स सुहेण कालो गच्छइ । एगया आसन्नमरणो सो पुत्ताणं कहेइ - "मज्झ धम्मकरेणच्छा वट्टइ, तेण सत्तखेत्तेसुं किंचि वि धणं दाउमिच्छामि'' । पुत्ता वि मंजूसागयधणासाए अप्पिति । सो वुड्डो जिण्णमंदिरुवस्सय-सुपत्ताईसु जहसत्तिं दव्वं देइ । अप्पणो परममित्तसुवण्णगारस्स वि नियहत्थेण रूवगसयं पच्चप्पइ । एवं सद्धम्मकम्मंमि धणव्वयं किच्चा, ‘मरणकालंमि पुत्ताणं पुत्तवहूणं च बोल्लाविऊण कहेइ - "इमीए मंजूसाए सव्वेसिं नामग्गहणपुव्वयं मए धणं मुत्तमत्थि । तं तु मम मरणकिच्चं काऊण पच्छा जहनामं तुम्हेहिं गहिअव्वं " ति कहिऊण समाहिणा सो वुड्डो कालं पत्तो । I — पुत्तावि तस्स मच्चुकिच्चं किच्चा नाइजणं पि जेमाविऊण बहुधणासाइ जया सव्वे मिलिऊण मंजू उघाडिति, तया तम्मज्झमि नियनियनामजुत्तपत्तेहिं वेढिए पाहाणखंडे तं च रूवगस पासित्ता अहो वुड्ढेण अम्हे वंचिआ वंचिअ त्ति जंपंति किल अम्हाणं पिउभत्तिपरंमुहाणं अविणयस्स फलं संपत्तं । एवं सव्वे ते दुहिणो जाया । उवएसो Jain Education International पुत्तेहिं पत्तवित्तहिं, पिअरस्स पराभवं । सोच्चा 'तहा पयट्टेज्जा, सुहं वुड्डत्तणे जह' ॥२॥ पुत्तपराभविअवुड्डस्स कहा सम्मत्ता ७९ For Private & Personal Use Only जणपरंपराओ www.jainelibrary.org
SR No.521027
Book TitleNandanvan Kalpataru 2011 12 SrNo 27
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2011
Total Pages90
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy