SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ परहितकार्यं कृतम् ? - इति प्रश्नस्य न किमप्युत्तरं प्राणिशास्त्रिणां शास्त्रेषु प्राप्यते । अथो मध्यामेरिकीयदेशेषु कोस्टारिका-होन्डुरास-पनामा-मेक्सिकोप्रभृतिषु वाम्पायरजातीया जतुका* भवन्ति । तेऽपि परहितकरणार्थं प्रसिद्धाः सन्ति । ते किलाऽऽहाररूपेण केवलं रक्तमेव पिबन्ति नाऽन्यत् किञ्चिदपि । सुप्तानां मनुष्याणां गवाश्व-बर्करादिप्राणिनां चाऽतीव निकटमागत्यैता विना किमपि पीडनं रक्तं पिबन्ति । ततः पुनरपि स्वस्थानं प्रत्यागत्याऽधोमुखतया लम्बन्ते । तत्र च प्रत्येकं जतुका प्रत्यहमुदरपूर्ण रक्तं नैव प्राप्नुवन्ति । अतस्तासां बढ्यो बुभुक्षिता एव प्रत्यागच्छन्ति । इतश्च बढ्यो जतुका तादृश्योऽपि भवन्ति याभिरावश्यकतातोऽप्यधिकं रक्तं पीतं स्यात् । अतस्तादृश्यो जतुका बुभुक्षितानां जतुकानां मुखेऽधिकं रक्तं वमनद्वारा निक्षिपन्ति । एतेन बुभुक्षितानां जतुकानां बुभुक्षा ततश्च मरणभीतिरप्यपसृता भवति । एतादृशं दानं ताभिः कुत्र शिक्षितम् ? अथैवं विचिन्त्येत यद् या जतुका अद्य रक्तदात्यस्ताभिः कदाचित् श्वो रक्तदानं ग्रहीतव्यमपि भवेत् । किमीदृशं परोक्षं स्वार्थमाश्रित्य ताः परहितं कुर्वन्ति वा ? शक्यमेतत् । तथाऽपि विचारणीयं त्वेतद् यत् प्रकृतौ यदा सर्वत्र जीविनां मध्ये आहारार्थं स्पर्धा प्रवर्तमाना स्यात् तदा किमर्थं जतुकाभिः परोपकारः करणीयः ? यदि बुभुक्षिता जतुका म्रियन्ते तहि म्रियन्तां नाम, आगामिदिने स्पर्धकानां न्यूनत्वात् तासामाहारान्वेषणे सौलभ्यमेव भविष्यति खलु ! तथा डार्विन्सिद्धान्तानुसारं तु स्वीयमाहारमन्वेष्टुं निष्फला जीविनो जीवितुं न योग्याः । तथाऽपि ते कथं रक्षिता भवन्ति ? प्राणिजगति गरुड-नकुलानां भक्षक-भक्ष्यव्यवहारः प्रसिद्ध एव । किन्त्वेकदैकेन प्रकृतिविदाऽभ्यासकाले यद् विलोकितं तदत्र प्रस्तुतमस्ति । एकेन मार्शियलजातीयगरुडेनैकदैको नकुलो गृहीतः । गरुडा हि नकुलमतीव सरलतया गृह्णन्ति, नकुलाश्चाऽपि गरुडप्रतिच्छायां दृष्ट्वाऽपि भयभीताः सन्तः पलायन्ते । किन्तु यदाऽत्र गरुडेन नकुलो गृहीतस्तदा तज्ज्ञातिबन्धवोऽन्ये नकुलाः पलायनमकृत्वा गरुडेन सह योद्धमिव सम्मुखीना जाताः कोलाहलं च कृतवन्तः । गरुडो हि वृक्षस्यैकस्यां शाखायां नकुलं गृहीत्वोपविष्ट आसीत् डयितुं च तत्पर एवाऽऽसीत्, किन्तु नकुलानां विरोधं दृष्ट्वा स आघातं प्राप्य क्षुब्धो जातः । तेन स्वप्नेऽपि चिन्तितं न स्यात् यदेते वराका नकुला मे विरोधं करिष्यन्तीति । अतः कञ्चित् कालं तत्रैवोपविश्य आघातमूढः स गृहीतं नकुलं मुक्त्वाऽन्यत्रोड्डीनः । यद्यपि, गरुडस्तान् सर्वानपि नकुलान् एकैकशो निहन्तुं शक्त एवाऽऽसीत् । एतच्च तथ्यं नकुला अपि जानन्ति स्म । तथाऽपि स्वयूथ्यं रक्षितुं तैः प्राणपणोऽपि कृतः । एवं कृत्वाऽपि तस्य नकुलस्य रक्षणं भविष्यत्येवेति निश्चितं नाऽऽसीत् प्रत्युत तेषामपि प्राणानां रक्षणे आशङ्काऽऽसीत् । तथाऽपि स्वतोऽनेकशो बलिष्ठस्य शत्रोरपि ते सम्मुखीना जाताः । कस्यचिन्मनुष्यस्य भ्रात्रादिकः स्वजनो नद्यादीनां जले निमज्जन् यदि सहायार्थं स्वभ्रातरमेवाऽऽह्वयेत् तदा तरणमजानन् स भ्राता केवलं तटे स्थित्वा सहायार्थमन्यानेवाऽऽहूय सन्तुष्टो भवेत् । यतः स जानाति ★ चमगादड / चामाचीडिया - इति भाषायाम् । ३८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521027
Book TitleNandanvan Kalpataru 2011 12 SrNo 27
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2011
Total Pages90
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy