SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ सुभाषितानि प्रा. डॉ. किशोरचन्द्रपाठकः । मेघः समुद्रं प्रति । _(वसन्ततिलकावृत्तम्) पीतं समुद्र ! तव यज्जलबिन्दुलेशं तं तुभ्यमेव खलु सादरमर्पयामि । को वा वदेन्मम कृतोपकृतं त्वदर्थं यद्यर्प्यते सलिलमद्य च पूर्वपीतम् ॥ कोऽजो वदेद् यदि ममोच्चमधस्त्वदीयं स्थानं कदापि भुवने न विषादहेतुः । निम्नस्थितो गुरुतयोपरि संस्थितोऽहं प्रायोऽल्पता भवति मोहकरी जनानाम् ॥ क्षारं जलं भवति सागर ! तावकीनं कामं बृहद्वपुरिदं तव निन्दनीयम् । अन्तस्तलां समुपयाति जनस्त्वदीयं रत्नाकरस्त्वमसि संविदितो जनेन ॥ स्यादुत्सवस्तव शशाङ्ककलाप्रवृद्धौ क्षीणे विधौ तव वपुः क्षयमेति नूनम् । दृष्टं त्वयि परमरम्यमुदारसख्यं सन्मित्रलक्षणमिदं समुदाहरामि ॥ (४) ३२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521027
Book TitleNandanvan Kalpataru 2011 12 SrNo 27
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2011
Total Pages90
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy