________________
Jain Education International
तदा नाऽऽसीद् यन्त्रं सकलसुलभं यादृगिह नः स्वदेशे यज्जातं तदकलयंस्ते हि सकलम् ॥२२॥ पुराणे वर्ण्यन्ते प्रलयघटना लोकदलनाः विनाशो यारवासीज्जलदहनवाय्वादिजनितः । जनाः पुण्याः पापाः अनवगतभेदाश्च पशवः तदाऽप्यासन्नष्टा इति मतिमता स्मर्तुमुचितम् ॥२३॥ इदानीं प्रक्षोभो यदि भवति साहाय्यमुचितं विधातुं विश्वस्य प्रयतनमुदारं प्रभवति । विना स्वार्थं केचिद् व्रणित -हत- नष्टस्व-सविधे द्रुतं गत्वा यावद्बलमुपकृतिं संविदधते ॥ २४ ॥ यस्मिन् युगे परमहंसवरोऽभिजातः श्रीरामकृष्ण इति सर्वजनानुकम्पी | सा शारदा च जननी जनिमाप साध्वी तं कोऽत्र निन्दति कलिं परमार्थदर्शी ? ॥२५॥ युगे स्मिन् वीरो विमलहृद् अतिधीरो नरवरो दयावान् दीनेषु ध्वनिजितमृगेन्द्रो यतिनृपः । विवेकानन्दोऽभूत् सकलजगदाराध्यवचनः कथङ्कारं ब्रूयुर्विशदमनसो निन्दितमिमम् ॥२६॥ धूतं लोकविनाशकं कलियुगे भूम्ना जरीजृम्भ्यते के चिल्लाटरिपत्रकाणि सततं क्रीणन्ति वित्ताशया । केचित्त्वक्षवशाः हयांश्च कतिचिद् भक्त्याऽऽश्रयन्ति ध्रुवं सर्वे भूरि धनं विना श्रममिह प्राप्तुं सदैवोत्सुकाः ॥२७॥ एवं चेदभिधीयते वयमिदं नैवोररीकुर्महे
द्यूतं चाssयुगे बभूव कितवस्योक्तिः प्रमाणं खलु । राजा चैव नलो व्यपद्यत पुनर्घृतेन तेनैव च प्रायात् काननमेष पाण्डवगणो भार्यासमेतस्तथा ॥२८॥ धने भवन्ति लोलुपाः कलौ जनाश्च कामुका विवेकहीनमानसा विचारदूरबुद्धयः । इदं वचो मृषा यतो युगेऽत्र शङ्करादयो यतीश्वराः परश्शता जितेन्द्रिया विजज्ञिरे ॥२९॥
२१
For Private & Personal Use Only
www.jainelibrary.org