________________
रामानुजोऽभवदिहैव मुनिश्च मध्वः चैतन्यवलभमुखा अपि भाष्यकाराः । एतादृशेषु विलसत्सु महानुभावेष्येवं कलिं क इव निन्दतु शुद्धबुद्धिः ॥३०॥ कलियुगसर्वज्ञं यं विबुधाः प्रणमन्ति सर्वदेशेषु । श्रीहेमचन्द्रसूरिः स कलिं न करोति किं पूज्यम् ॥३१॥ विचारस्वातव्यं सकलमनुजबातहितधीः मिता वित्ताकाङ्क्षा परमतसहिष्णुत्वमभयम् । विजिज्ञासा सत्ये पशुषु करुणा द्वेषविरतिर्यदि स्युर्मर्येषु स्वयमपि कलिस्तान् प्रणमति ॥३२॥ विज्ञानस्य प्रभावात् किमिह न सुलभं वर्तते मानवानां द्वीपाद द्वीपान्तरं च प्रभवति मनुजो गन्तुमाकाशयानैः । गेहे स्थित्वा विदेशे प्रचलदपि सदा पक्ष्यति क्रीडनादि प्राप्तं किं प्राग्युगीनैस्सुखमिदमत एवैष वन्द्यः कलीन्द्रः ॥३३॥ चलच्चित्रे नारी हतकलियुगे सस्तवसनां दिदृक्षन्ते स्नान्तीमपि च पुरुषालिङ्गिततनूम् । न लज्जाया लेशो न च भवति तेषामघभयं मनुष्याः किं वा ते पशव इति पूच्छन्ति कतिचित् ॥३४॥ सत्यं नोचितमेतदद्य बहुधा यच्चित्रणे दृश्यते नेच्छेन्लग्नतनुं कदापि वनितां भार्येतरां वीक्षितुम् । किन्तु द्वापर एव तां द्रुपदजां दुर्योधनः संसदि दागाकृष्य न किं यतितवान् कर्तुं विवस्त्रां खलः ? ॥३५॥ अथवा नैते दोषा भवन्ति केवलकलेविशेषाः । यावन्मानवजातिस्तावत् सर्वत्र भवति सैव कथा ॥३६॥ स्त्रीमोहो बलवान् खलु भीतिं लज्जां कुलाभिमानं च । सन्त्याजयते पुरुषै तत् कलिकालदूषणं मन्ये ॥३७॥ नास्तिक्यं प्रविजृम्भते कलियुगे भक्तिर्न देवे नृणां विश्वासो न च वेदवाचि यजने श्रद्धालवो दुर्लभाः । इत्थं चेदिह दुष्टता निगदिता ब्रूमो वयं नाऽभवत् किं वा पूर्वयुगे हिरण्यकशिपुर्वेदस्य विध्वंसकः ? ॥३८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org