SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ 'कदा धर्मो नाऽऽसीज्जगति न कदा सत्यमभवत् ? कदा सन्तो नाऽऽसन्नथ च न कदा शान्तमनसः ?। समस्तानां दृष्ट्या न च कृतयुगं नो कलियुगं जनान् मार्गे नेतुं कुशलमतिभिः कल्पितमिदम् ॥८॥ कलौ कलुषितं भवत्यखिलमित्यलं भाषितैः पुरा न किमिहाऽभवन् सकलधर्ममर्मच्छिदः । भवन्ति नहि किं जनाः पहितार्थमात्मेप्सितं विहाय बहुधा श्रमं विदधतस्त्विदानीमपि ॥९॥ हन्तारो राजनाम्ना प्रतिजनपदमप्यत्र लोके बभूवुर्येषां विस्तारकाङ्क्षा जनगणहनने कारणं संबभूव । तानेवाऽऽश्रित्य जीवन् कुशलकविचयो भव्यरम्यैर्वचोभिः काव्यान्यारच्य भूयः स्तुतिपठनपरस्तान प्रशस्तानकार्षीत् ॥१०॥ कृतं त्रेता च द्वापर इह कलिश्चेति सकलं भवेल्लोके नूनं युगपदिति मे भाति मनसि । भजत्येकः सत्यं यजनमपरो बुद्धिमितरो जनश्चाऽन्यो भक्तिं ननु युगचतुष्केऽप्यनुबलम् ॥११॥ देवो वर्षति पूर्ववत्तरुगणो दत्ते फलं पूर्ववत् श्रीमानस्ति च कश्चिदत्र बहवस्तस्याऽर्थिनः पूर्ववत् । विश्वस्मिन्नहि दृश्यते किमपि मे व्यत्यस्तमस्मिन् युगे लोक: केवलसम्प्रदायशरणः पूर्वं युगं शंसति ॥१२॥ पुराऽऽसीत् सद्भक्तिर्मुरुषु सकलस्याऽतिथिगणे तथाऽगाधश्रद्धा पशुषु कणा चार्थिषु दया । इदानीमेतेषां न सुगुणमणीनामणुरपि स्थितस्तस्माद् रूढः कलिरिति जनो जातु वदति ॥१३॥ भवन्त्येवाऽद्याऽपि प्रथितकरुणाः प्राणिषु नराः सदा तेषां रक्षां प्रतिविदधतो यत्नमतुलम् । जनान् शाकाहारान् परिहृतपलान् कर्तुमपि ते विलोक्यन्ते नित्यं प्रयतनपराः पुण्यमतयः ॥१४॥ १. अत्र कदाऽधर्मो नाऽऽसीदित्यादि तत्रेण योजितम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521027
Book TitleNandanvan Kalpataru 2011 12 SrNo 27
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2011
Total Pages90
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy