________________
Jain Education International
४. स्वीयभालं न भिन्धि
अलं भिक्षया, तत्कपालं न भिन्धि अलं सेचनैरालवालं न भिन्धि ॥१॥
न माकन्दतुल्यं फलं स्वादु, हेतोरिति क्षोभितः प्रांशुतालं न भिन्धि ॥२॥
लिपिर्वैधसी नाऽनुकूलेति मत्वा समुद्वेजितरस्वीयभालं न भिन्धि ॥३॥
भवन्त्वेव चेन्मद्यपेऽनल्पदोषाः कृतं हालया पीतहालं न भिन्धि || ४ ||
गृहाणि क्वचिच्चाऽपि शक्यानि कर्तुम् प्रकृत्योर्वरं हन्त मालं न भिन्धि ॥५॥ क्च खर्वश्शशः क्वाऽद्रितुल्यो गजेन्द्रः । निकृष्टार्थसिद्ध्यै विशालं न भिन्धि ॥६॥
कवेर्निर्मितौ दृश्यते सत्यमेतत् । पयोऽद्भ्योऽनवाप्तुं मरालं न भिन्धि ॥७॥
बहिस्साम्यमञ्चन्न सर्वं समानम् मनश्शैलबुद्ध्या प्रवालं न भिन्धि ॥८॥
न फुल्लन्ति मूले क्षुधा वारिजानाम् ततो वच्मि बन्धो ! मृणालं न भिन्धि ॥९॥
१५
For Private & Personal Use Only
www.jainelibrary.org