SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ Jain Education International आङ्ग्लादिभाषितविभिन्नगिरासवित्री, सा शोभते वचनदा भुवि देववाणी ॥५॥ (६) बोधाग्रमूर्तिरिह छात्ररमा सुमेधा, विज्ञानदा च जडलोक विवेकदा च । देवासुरान्वयमुखार्चितसंस्कृता या, साऽलङ्कृताऽत्र रसदा भुवि देववाणी ॥ ६ ॥ (७) यस्याः करे लसति गायनतन्त्रवीणा, भाषादिपुस्तक मिह स्फटिकाक्षमाला । हंसेन याति परितो भ्रमतीह विश्वं, सा शारदा सुफलदा भुवि देववाणी ॥७॥ (८) दुःखे सुखे च सहयोग - सुबुद्धिदा या, छात्रान् प्रति प्रतिपलं हितसाधिका सा । सुज्ञे जडे च समभावक रीहलोके, सा निर्मला विजयतां भुवि देववाणी ॥८॥ (९) शब्दार्थसिद्धिमवगन्तुमिमां सुभाषां, वाञ्छन्ति बोधफलदामिह बुद्धिमन्तः । या सर्वविश्वहितचिन्तनमादधाति, वाग्देवता जयति सा जन - देववाणी ॥९॥ (१०) वेदा हि यत्र लिखिता ऋषिभि: प्रसिद्धा, ग्रन्थाः कृता इह महाकविभिः प्रबन्धाः । नानाविधाश्च रचनाः प्रददाति या हि, सा शारदा जयताद् भुवि देववाणी ॥१०॥ ११ For Private & Personal Use Only २९५/१४, पट्टीसमपाद खेकड़ा (बागपत) उ.प्र. २५०१०१ www.jainelibrary.org
SR No.521027
Book TitleNandanvan Kalpataru 2011 12 SrNo 27
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2011
Total Pages90
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy