SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ हेमचन्द्राचार्यैः स्वरचितकाव्यानुशासनादिग्रन्थसमूहस्य टीकासु यानि काव्यान्युदाहरणतयोद्धरणतया वा संदृब्धानि तेषामवलोकनेन ज्ञायते यत् ते स्वकालात् पूर्वं प्रवृत्तैः स्वसमकाले च प्रवर्तमानैः सर्वैरपि विद्याप्रवाहै: नितरां परिचिताः आसन् । ततः कानिचनाऽत्र प्रस्तुतानि - द्वौ वज्रवर्णी जगतीपतीनां सद्भिः प्रदिष्टौ ननु सार्वजन्यौ । यः स्याज्जपाविद्रुमभङ्गशोणो यो वा हरिद्रारससन्निकाशः ॥ (काव्यानुशासने, अ० १) हंहो स्निग्धसखे ! विवेक ! बहुभिः प्राप्तोऽसि पुण्यैर्मया गन्तव्यं कतिचिद्दिनानि भवता नाऽस्मत्सकाशात् क्वचित् । त्वत्सङ्गेन करोमि जन्ममरणोच्छेदं गृहीतत्वरः को जानाति पुनस्त्वया सह मम स्याद् वा न वा सङ्गमः ॥ (तत्रैव) स्वास्थ्यं प्रतिभाऽभ्यासो भक्तिविद्वत्कथा बहुश्रुतता । स्मृतिदाढय॑मनिर्वेदः मातरोऽष्टौ कवित्वस्य ।। (तत्रैव) सन्ध्यां यत् प्रणिपत्य लोकपुरतो बद्धाञ्जलिर्याचसे धत्से यच्च नदीं विलज्ज ! शिरसा तच्चाऽपि सोढं मया । श्रीर्जाताऽमृतमन्थने यदि हरेः कस्माद् विषं भक्षितं मा स्त्रीलम्पट ! मां स्पृशेत्यभिहितो गौर्या हरः पातु वः ॥ (काव्यानुशासने, अ० २) कृष्णेनाऽम्ब ! गतेन रन्तुमधुना मृद् भक्षिता स्वेच्छया सत्यं कृष्ण !, क एवमाह, मुसली, मिथ्याऽम्ब ! पश्याऽऽननम् । व्यादेहीति विकाशिते शिशुमुखे माता समग्रं जगत् । दृष्ट्वा यस्य जगाम विस्मयपदं पायात् स वः केशवः ।। (तत्रैव) - इत्यादि । एवमेवाऽपभ्रंश(प्राकृत)भाषाव्याकरणेऽपि हेमचन्द्राचार्यैः पुरातनानि नवीनानि च लोकसामान्यप्रसिद्धान्येवोदाहरणानि सन्दृब्धानि, तानि च मारु-गूर्जरादिभाषाया अध्ययनाय क्रमिकविकासबोधाय चाऽत्यन्तमुपयुक्तानि । ततः कानिचनाऽत्राऽपि प्रस्तूयन्ते - एइ ति घोडा एह थलि एइ ति निसिआ खग्ग । एत्थु मुणीसिम जाणिअइ जो नवि वालइ वग्ग ॥४-३३०॥ (सं० छाया) एते ते अश्वाः एषा स्थली एते ते निशिताः खड्गाः । अत्र मनुष्यत्वं (पौरुषं) ज्ञायते यो नैव वालयति वल्गाम् ॥ दहमुहु भुवणभयंकरु तोसिअसंकरु णिग्गउ रहवरि चडिअउ । चउमुह छंमुहु झाइवि एक्कहिं लाइवि णावइ दइवें घडिअउ ॥४-३३१॥ (सं०) दशमुखः भुवनभयङ्करः तोषितशङ्करः निर्गतः रथवरे आरूढः । चतुर्मुखं (ब्रह्मणं) षण्मुखं (कार्तिकेय) ध्यात्वा एकस्मिन् लात्वा इव दैवेन घटितः ॥ ९४
SR No.521026
Book TitleNandanvan Kalpataru 2011 06 SrNo 26
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2011
Total Pages153
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy