SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ (सं०) (सं०) (सं०) (सं०) जो गुण गोवइ अप्पणा पयडा करइ परस्सु । तसु हउँ कलिजुगि दुल्लहहो बलि-किज्जउँ सुअणस्स ॥४-३३८॥ यः गुणान् गोपयति आत्मनः प्रकटान् करोति परस्य । तस्य अहं कलियुगे दुर्लभस्य बलीक्रिये सुजनस्य ।। जिव जिव वंकिम लोअणहं णिरु सामलि सिक्खेइ । तिवँ तिवँ वम्मह निअय-सर खर-पत्थरि तिक्खेड ॥४-३४४॥ यथा यथा वक्रतां लोचनयोः नितरां श्यामली शिक्षते । तथा तथा मन्मथो निजकशरान् खरप्रस्तरे तेजयति ॥ भल्ला हुआ जु मारिआ बहिणि ! महारा कंतु । लज्जेज्जंतु वयंसिअहु जइ भग्गा घरु एंतु ॥४-३५१॥ भव्यं भूतं यन्मारितः भगिनि ! मदीयः कान्तः । अलज्जिष्यम् वयस्याभ्यः यदि भग्नः (पलायितः) गृहम् ऐष्यत् ।। जहिँ कप्पिज्जइ सरिण सरु छिज्जइ खग्गिण खग्गु । तहिँ तेहइ भड-घड-निवहि कंतु पयासइ मग्गु ॥१४-३५७॥ यत्र कल्प्यते शरेण शरः छिद्यते खड्गेन खड्गः । तत्र तादृशे भट-घटानिवहे कान्तः प्रकाशयति मार्गम् ।। साहु वि लोउ तडप्फडइ वड्डत्तणहाँ कएण । वडुप्पणु परि पाविअइ हत्थि मोक्कलडेण ॥४-३६६॥ सर्वोऽपि लोकः विह्वलीभवति महत्त्वस्य कृते । महत्त्वं पुनः प्राप्यते हस्तेन मुक्तेन (दानं कुर्वतेति शेषः) । जइ ससणेही तो मुइअ अह जीवइ निन्नेह । बिहिं वि पयारेहिं गइअ धण किं गज्जहि खल मेह ! ॥४-३६७॥ यदि निःस्नेहा तदा मृता, अथ जीवति, निःस्नेहा । द्वाभ्यामपि प्रकाराभ्यां गता प्रिया, किं गर्जसि खल ! मेघ ! ॥ अम्हे थोवा रिउ बहुअ कायर एम्व भणंति । मुद्धि निहालहि गयणयलु कई जण जोण्ह करंति ? ॥४-३७६॥ वयं स्तोका रिपवः बहवः, कातरा एवं भणन्ति । मुग्धे ! निभालय गगनतलं कति जनाः ज्योत्स्नां कुर्वन्ति ?।। मह कंतहों बे दोसडा हेल्लि ! म झंखहि आलु । देन्तहाँ हउँ पर उव्वरिअ जज्झंतहों करवालु ॥४-३७९॥ (सं०) (सं०) (सं०)
SR No.521026
Book TitleNandanvan Kalpataru 2011 06 SrNo 26
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2011
Total Pages153
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy