________________
स्थापनं कृतम् । तदैव च अणहिल्लपुरपत्तननामकं नूतनं नगरं तेन स्वराज्यस्य राजधानीतयाऽऽवासितम् । तस्य गुरवो हि जैनाचार्याः श्रीशीलगुणसूरय आसन् मन्त्रिणश्चाऽपि जैना आसन् । वनराजश्च गूर्जरक्षत्रिय आसीत् । अतस्तद्राज्यं गौर्जरत्रेत्यभिधं प्रसिद्धम् ।* स हि ८६८तमे वैक्रमाब्दे १०९वर्षवयसि स्वपुत्रं योगराजं नृपत्वेन संस्थाप्य स्वर्गतः ।
योगराजोऽपि हि विंशत्यधिकशतवया : ८९७ तमे संवति स्वपुत्राणामपराधस्य प्रायश्चित्तं कर्तुमग्नौ प्रविश्य मृतः ।
ततस्तत्पुत्रः क्षेमराजः ९२२तमं वर्षं यावद्देशं शासितवान् ।
तत: ९२२ तमे वर्षे भूयडो नृपो जात: । तत: ९५१ तमे वर्षे वैरसिंहः ९७६तमे च वर्षे रत्नादित्यो राजाऽभवत् । ९९१ तमे वत्सरे सामन्तसिंहश्चापोत्कटो राजा जातः । किन्त्वेतावता हि कालेनैतेषां साम्राज्यं किञ्चिन्निर्बलमिव जातमासीत् ।
अथ च सामन्तसिंहस्याऽऽस्थाने एकदा त्रयश्चौलुक्यवंशीया राजपुत्रा राज - बीज - दण्डकनामान: समागता: । तेषां च ज्येष्ठस्य राजस्याऽश्वपरीक्षण - शस्त्रचालनादिनैपुण्यं पराक्रमं च दृष्ट्वा प्रसन्नेन सामन्तसिंहेन स्वभगिनी लीलादेवी तस्य परिणायिता । राजोऽन्यदा कच्छदेशं गतवानासीत् । तदा तत्रत्येन नृपेण लाक्षाकेण सहसैव सोऽसिना निहतः । एतद् वृत्तं ज्ञात्वा तीव्रशोकाहता तत्पत्नी लीलादेवी तदसहमाना मृता । सा हि तदा गर्भवत्यासीत् । अतो मन्त्रिभिस्तदुदरं विदार्य कथमपि बालको रक्षितः । स हि मूलनक्षत्रे जातोऽतस्तन्नाम मूलराज इति स्थापितम् । स च स्वमातुलस्याऽत्यन्तं प्रियस्तत्पार्श्व एव वर्धमानो यथाक्रमं सर्वा अपि कलाः शिक्षितवान्, यौवनं च प्राप्तः ।
इतश्च, सामन्तसिंहो मद्यप आसीत् । अतो यदा कदाऽपि पानमत्तः स मूलराजं नृपत्वेन स्थापयति स्म, मदापगमे तु स्वयं नृपो भवति स्म । राज्यमपि च तदानीं बहुभिः शत्रुभिराक्रान्तमासीत् । सामन्तसिंहस्य च तान् प्रतिकर्तुं सामर्थ्यं नाऽऽसीत् । अतो राजपुरुषाणां सूचनया साहाय्येन चैकदा मूलराज: स्वमातुलं हत्वा स्वयमेव नृपो जातो गूर्जरत्राराज्ये च चौर्लुक्यवंशं स्थापितवान् । स बहुपराक्रमं कृत्वा शत्रुभ्यो देशं रक्षितवान् निष्कण्टकं च कृतवान् । तेन स्वपितृघातको लाक्षाकोऽपि निहतः, सौराष्ट्रदेशीयो महालुण्टाको ग्राहरिपुरपि वशीकृतः । एवं सौराज्यं कृत्वा, पितृसदृशमातुलवधपातकेन सन्तप्तहृदयो सिद्धपुरे रुद्रमहालयनामकं शिवमन्दिरं कारयित्वा कान्यकुब्ज - काश्यादिप्रदेशेभ्यो ब्राह्मणानाकार्य तांस्तत्र वासितवान् तान् अन्यांश्च ब्राह्मणान् महादानैः समृद्धीकृत्याऽन्यदा * गौर्जरत्रमिदं राज्यं वनराजात् प्रभृत्यपि ।
स्थापितं जैनमन्त्र्याद्यैस्तद्वेषी नैव नन्दति ॥ ( प्रबन्धचिन्तामणि:)
+ ७५२ त: ८६८ तमं वैक्रमाब्दं यावत् तस्य जीवनम् ।
१. असेव्या मातङ्गाः परिगलितपक्षाः शिखरिणो, जडप्रीतिः कूर्मः फणिपतिरयं च द्विरसनः ।
इति ध्यातुर्धातुर्धरणिधृतये सान्ध्यचुलुकात्, समुत्तस्थौ कश्चिद् विलसदसिपट्टः स सुभट: ॥ ( इति चौलुक्यक्षत्रियाणामुत्पत्तिः ।) २. औदीच्या ब्राह्मणा इति विश्रुता एतेऽद्याऽपि तत्रैव वसन्ति ।
५४