SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ च द्वाविंशतीर्थकृतां श्रीनेमिनाथस्वामिनां जिनालये दर्शन-वन्दनादिकृत्वा तत्रैवोपविष्टाः सन्तः प्रद्युम्नसूरिप्रमुखान् स्वशिष्यान् कथयन्ति स्म यत् - 'निश्चयनयेन तु राग-द्वेष- मोहादिरहितश्चिरासेवितज्ञान-दर्शन- चारित्रश्चाऽऽत्मैव तीर्थम् । तथाऽपि प्रदेशोऽयं तीर्थकरपदाक्रान्तः कल्याणकत्रयपवित्रितश्च व्यवहारतस्तीर्थमस्ति । अथ च दुःखावहोऽयं देहोऽन्यत्राऽपि त्यक्तव्य एव, तत् कथं नाऽत्र प्रशस्ततीर्थभूमौ त्यज्येत ?' इत्युक्त्वा शिष्यैर्वार्यमाणा अपि ते चतुर्विधमप्याहारं तदानीमेव प्रत्याख्यायाऽनशनं गृहीतवन्तः परमात्मप्रतिमासम्मुखमेव च दत्तदृष्टयो राग-द्वेषादिरहिताश्च परमतत्त्वसमापत्तौ लीना जाताः, दुःषमकाले चाऽपि पूर्वमहर्षीणां मार्गं सम्यगासेव्य त्रयोदशे दिने स्वर्गवासिनः सञ्जाताः । तदनन्तरं तेषां पट्टशिष्याः श्रीप्रद्युम्नसूरयोऽपि तपो - व्रतपालन - ज्ञानाराधन - मुख्यकर्तव्येषु लीनाश्चिरकालं विहृत्य बहून् भव्यजनान् प्रतिबोधयन्तो जनोपकारं कृतवन्तः सहैव निजजीवनकृत्येषु तिलकायमानं शास्त्रग्रन्थानामलङ्कारायमाणं च स्थानकप्रकरणं नाम ग्रन्थं विरचितवन्तः । अथ तेषां मुख्यशिष्या आसन् जैनागमग्रन्थानां टीकाकृतां श्रीमतामभयदेवसूरीणां सोदरा भ्रातरः श्रीदेवचन्द्रसूरयो, यैर्हि स्वीयतपस्तेजसाऽदूष्यवैदुष्येण निर्मलयशोधवलिम्ना च निखिलं भुवनमाह्लादितं कृतम् । तैश्च प्राकृतापभ्रंशादिभाषामयं श्रीशान्तिनाथतीर्थकृतां चरितं स्वगुरुविरचितस्थानकप्रकरणस्य वृत्तिं च विरचय्य जगते स्वीयवैदुष्यं परिचायितमस्ति, यदुक्तं सोमप्रभाचार्यैः कयसुकयकुमुयबोहा, चउरचओरप्पमोयसंजणणी । संतिजिणचरियकहा, जुण्हव्व वियंभिया तत्तो ॥१॥ जेठा ठविया, पज्जुन्नमुणीसरेण धम्मदुमा । काऊण ताण विवइं, ते जेण लहाविया वुड्ढि ॥२॥ (कुमारपालप्रतिबोधे) ईदृशा बहुश्रुतास्तपस्विनो योगिनश्चैते देवचन्द्रसूरय एव कलिकालसर्वज्ञानां श्रीहेमचन्द्राचार्याणां गुरव आसन् । तथा चैतादृश्यासीत् श्रीहेमचन्द्राचार्याणां गुणगौरविना गुरुपरम्परा । अथेदानीं तेषामेव हृदयाह्लादकर्यां जीवनचरितयात्रायां प्रस्थानं कुर्याम सर्वत्राऽप्रतिबद्धतया विचरन्तो देवचन्द्रसूरयोऽन्यदा गूर्जरदेशस्य धन्धुक्ककनगरे ( इदानींत धन्धुकानगरे) समागताः । तानागतान् ज्ञात्वा भूयांसो नगरजनास्तान् वन्दितुं धर्मदेशनां श्रोतुं चाऽऽगताः। गुरुभिरपि संसारासारत्वप्रकाशनी उत्तमा धर्मदेशना दत्ता । तां श्रुत्वा सभामध्यस्थित एको देवकुमारसदृशः सुकुमारो वणिक्कुमार उत्थाय साञ्जलिर्व्यज्ञपयत् - 'प्रभो ! जन्म- जरा - मरणादिलहरीभिः संसारसमुद्रे ह्रियमाणाय मे प्रव्रज्याप्रवहणदानेन तारयन्तु कृपया' । गुरुभगवद्भिरपि श्रुत्वैतदानन्द-विस्मयादिभावयौगश्रीनेमिनाथपरमात्मनां दीक्षा - केवलज्ञान-निर्वाणाभिधास्त्रयः कल्याणका (कल्याणकारिणः प्रसङ्गाः) उज्जयन्तगिरावेव सञ्जाताः । ४९
SR No.521026
Book TitleNandanvan Kalpataru 2011 06 SrNo 26
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2011
Total Pages153
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy