SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ स्यात् । दृष्ट्वा च तद् विलक्षणं शिल्पमाचार्यचेतस्यभिनव उन्मेष उद्भूतः स्यात्- त्रयाणां तत्त्वानां मिथो भिन्नत्वे मूर्तेरैक्यं कथम् ? किं च तद्रहस्यम् ? त्रिमूर्तिरूपेण प्रतिष्ठिता ब्रह्मविष्णुमहेशा वस्तुतः के ? इति । क्षणं यावत् तस्मिन् चिन्तनाम्भोधौ निमज्ज्य तस्याऽगाधगाम्भीर्यत आचार्यैरुपलब्धं रहस्यं त्वेतत्ते ब्रह्मविष्णुमहेशा न स्थूलभौतिकतत्त्वानि, प्रत्युत निराकाराणि गुणात्मकानि परमतत्त्वानि । तेषां नामानि यदृच्छया दीयन्ताम्- ब्रह्मविष्णुमहेशा इति ज्ञानदर्शनचारित्राणीति वा । शब्दभेदेन न पारमार्थे किञ्चिदपि भेद इति । महादेवद्वात्रिंशिकायां प्रदर्शितः समन्वयोऽयं किल हेमाचार्यसन्निभस्य प्रचण्डमेधावतः कृते एव सुशकः । अन्यस्य कस्य तत्सामर्थ्यम् ? हेमाचार्यैः सोमनाथदेवालये शिवलिङ्गसमक्षं प्रणीतस्य स्तोत्रस्य सम्बन्धे कानिचन तथ्यानि ज्ञेयानि। तथाहि १. स्तोत्रस्याऽस्य सत्यं नाम महादेवस्तोत्रं वीतरागमहादेवस्तोत्रं वा नाऽस्ति, अपितु महादेवद्वात्रिंशिका इति । २. द्वात्रिंशिकायामस्यां तन्नामानुरूपमनुष्टब्वृत्तीयानि द्वात्रिंशदेव पद्यानि (अपवादरूपेणाऽष्टाविंशतितममार्याछन्दसि), त्रयस्त्रिंशत्तमं चोपसंहाररूपमार्याछन्दसि । अद्योपलभ्यमाने चतुश्चत्वारिंशत्पद्यात्मके महादेवस्तोत्रेऽधिकानि पद्यानि पश्चात् प्रक्षिप्तानि स्युरिति सम्भाव्यते । तथ्यमिदं प्राचीनप्रत्याधारण प्रमाणीभवति । ३. प्रबन्धेषु यद्यपि सोमनाथयात्रावर्णनेऽन्तिममेव पद्यं दृश्यते । परं तद् दृष्ट्वा 'शिवालये तु हेमाचायैरेक एव श्लोक उक्तः, स्तोत्रं तु पश्चाद् विरचित'मिति कल्पना न युक्ता । तादृशाः समर्था आचार्याः, यदा विशालो जनसमुदाय: साकाङ्क्षीभूयोपस्थितः स्यात् तदा, एकेनैव श्लोकेन स्तुति समापयेयुरित्यसम्भवम् । विस्तरभिया संवादादीनां सङ्क्षेपीकरणं प्रबन्धेषु बहुधा दृश्यते एवेति । ४. 'स्तोत्रेऽस्मिन् न काऽपि दार्शनिकप्रौढता दृश्यते । अतीव साधारणैषा कृति'रिति केषाञ्चिच्चिन्तनम् । परं ते प्रष्टव्या यत् शब्दगतकाठिन्येनैव किं दार्शनिकप्रौढता सम्पद्यते? नूत्नतत्त्वोद्घाटनं त्वस्माभिस्त्रिमूर्त्तिविषये यथा दृष्टं तथाऽस्मिन् स्तोत्रेऽस्त्येव । महादेवस्य महत्त्वस्यैश्वर्यस्य च विषये सूक्ष्मविमर्शोऽप्यत्र बहुधा समस्ति । तज्ज्ञा एवाऽत्रस्थानि रहस्यानि प्रतिबोधयितुं प्रभवेयुः । स्तोत्रस्थवैशिष्ट्येष्वेकं वयमपि पश्येम- 'अर्हम्' इति हेमाचार्याणां परमप्रियो नित्यं हृदयस्थः प्रणिधानमन्त्रः । स्तोत्रेऽस्मिन् तैर्मन्त्रस्याऽस्य निरुक्तिर्घटकतत्त्वानि च स्फुटं वर्णितानि । सामान्यतो मन्त्रोऽयं जैनधर्मसम्बद्धो जैन-पञ्चपरमेष्ठिनां समावेशक एव परिगण्यते । परं स्तोत्रेऽस्मिन् ब्रह्मविष्णुमहेशानामपि 'अहम्'मन्त्रघटकतत्त्वरूपेण समावेशः प्रदर्शितोऽस्ति । किमियं न दार्शनिकप्रौढता ?। ३२
SR No.521026
Book TitleNandanvan Kalpataru 2011 06 SrNo 26
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2011
Total Pages153
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy