SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ कियती प्रीतिः सम्पादिता स्यात् ! * * * शङ्केयं मनसि जातु जायेत यद् राज्ञोरनुनयार्थं हेमाचार्यैः कियती चाटुकारिता कृता स्यात् ? तयो: कियत्यः प्रशस्तयो रचिता भवेयुः ? आत्मनो जीवने चर्यायां च कियत् परिवर्तनमङ्गीकृतं स्यात् ? इति । I जायेत, अवश्यं जायेत | ‘राजा मित्रं केन दृष्टं श्रुतं वा' इत्येतत् सूत्रं परिचिन्वानस्य यस्य कस्याऽप्येतादृशी शङ्का जायेतैव । परमस्योत्तरमेतावदेव यद् भौतिकीनामेषणानामासक्तीनां च बन्धनैर्यो ग्रस्तः स्यात्, तस्य कृते ईदृशी कल्पना यथा पूर्णतो वास्तविकी समुचिता च भवेत्; तथा परमनिरीहस्याऽनासक्तस्य सकलकल्याणसाधकस्य च साधुजनस्य कृते ईदृगाशङ्काया आनयनं सर्वथाऽवास्तविकमनुचितं च । 'हेमचन्द्राचार्यै राज्ञोश्चाटुकारिता कृता स्यादित्यस्याऽपेक्षया 'राजभ्यां हेमाचार्याणां प्रीत्यर्थं कृपादृष्टिप्राप्त्यर्थं च सततं प्रयत्नो विधीयमानो भवेदिति सत्यस्य नेदीयः । अत्रैकतो हेमाचार्याणां निर्लेपगरिमाऽऽकल्यते, अपरतश्च तयोः सत्ताधीशयोः संस्कारिताऽपि दृश्यते । कियत्संस्कृतौ भवेताममू राजानौ यत् साधुताया विद्वत्तायाश्च चरणयोः प्रणिपतने आत्मनो गौरवमनुभवेताम् ! हेमाचायैर्जीवनस्य बहूनि वर्षाणि गुर्जरभूमौ तत्राऽपि विशेषतोऽणहिलपत्तने एव व्यतीतानि । तैर्जीवनस्य प्रारम्भकाले एवैकोऽगोचरः सङ्केतो लब्ध आसीत् - "महात्मन् ! भवता गुर्जरदेशो न कदापि त्यक्तव्यः । यतो भवतः पुरुषार्थेनाऽत्र प्रभूतानि पारमार्थिकानि कार्याणि सेत्स्यन्ति । अन्यत्र गमनेन तान्यशक्यानि भविष्यन्ति । ततो न विहातव्यं गुर्जरराष्ट्रम्" इति । ( कुमारपालप्रतिबोध:) आचार्याः सङ्केतमिमं सम्यगन्वसरन् । फलतः सम्राजोर्द्वयोः सम्पर्कं साधनीकृत्य ते शक्ता गुर्जरदेशे साम्प्रदायिकं सौहार्दं विकासयितुं, गुर्जरप्रजाभिर्जीवदयां पालयितुं, विद्याक्षेत्रे संस्कारेषु च दरिद्रत्वेन परिगण्यमानं गौर्जरराष्ट्रं वैश्विकस्तरे विद्याधामत्वेन संस्कारभूमित्वेन च निर्मातुम् । अस्य कृते राज्ञां राजनीतिज्ञानां राजनीतेश्च सम्पर्कस्तेषां जीवनेऽनिवार्य आसीत् । परं ते आजीविका, दानपत्राणि, सत्ताधिकारः, पदोन्नतिः - इत्येतादृशां भौतिकतत्त्वानां लिप्सवो स्तुतिपाठकजातीया वा नाऽऽसन्, यत्तैः कस्यचन चाटुकारिता करणीया भवेत् । ते तु प्रभावका विवेकपुरुषा आसन् । सर्वेषामादरः, तद्द्वारा च सर्वेषां स्वकीयस्याऽभिगमस्य दिशि प्रेरणं, समग्रवातावरणस्याऽऽनुकूल्यसम्पादनं, ततश्च स्वकीयत्वेऽप्यवैयक्तिकानां स्वार्थरहितानां च प्रयोजनानां साधनं - एषा तेषां कार्यपद्धतिरासीत् । अन्ततस्तु ते श्रमणा आसन् – अकिञ्चना वीतरागाश्च । ते नैव राजसकाशात् सुखासिकादीनां बहुमानं गृहीतवन्त: । धनं ग्रामाधिपत्यं भूमिस्वाम्यं वा नैव प्राप्तवन्तः । स्वकीयमाश्रमं मठं वा नैव स्थापितवन्तः । नैव स्वकीयं सम्प्रदायं प्रवर्तितवन्तः, न चैव तदर्थं राजसाहाय्यं याचितवन्तः । सन्दर्भेऽस्मिन् श्रीमद्राजचन्द्रैः कथिता वार्त्ता स्मर्यते । तात्पर्यं श्रीमतामस्ति, शब्दा अस्य ३०
SR No.521026
Book TitleNandanvan Kalpataru 2011 06 SrNo 26
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2011
Total Pages153
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy