SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ हेमस्तुतिः विजयशीलचन्द्रसूरिः प्रसन्नमधुगम्भीरां सर्वशास्त्रावगाहिनीम् । ओजस्विनी च सरलां हैमी वाणी नमाम्यहम् ॥१॥ जो हेमसूरिहियए अणुरागो वीयरागमग्गम्मि । अवयरउ सो मणम्मी अम्हाणं भवसमुद्दसंताणो ॥२॥ धंधुक्कधरा धन्या यस्य धीरस्य जन्मना । व्रतवेदेन्दुचन्द्रे(११४५)ऽब्दे कार्तिक पूर्णिमादिने ॥३॥ चच्चिगपाहिणिपुत्तो सूरो सिरिमोढवंसगयणतले । नामेण चंगदेवो चंगो देवो व्व सो जयउ ॥४॥ अब्धिव्रतार्क सोमाब्दे(११५४) चङ्गः प्रव्रजितः प्रधीः । श्रीदेवचन्द्रसूरीणा-मन्तेवासितया मुदा ॥५॥ धन्ला पाहिणिमाया सहलं सयलं च जीवियं तीसे । वरतणयरयणमेयं समप्पियं जीअ सुहगुरुणो ॥६॥ १२
SR No.521026
Book TitleNandanvan Kalpataru 2011 06 SrNo 26
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2011
Total Pages153
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy