________________
२. विभीता सीता
वीक्षते विभीता सीता क्याऽस्ति देवरो मे
क्वाऽस्त्यरण्यबन्धुर्मेऽसौ क्वाऽस्ति सोदरो मे ? पूततीर्थसेवातूषा दोहदाऽभिभूता श्वापदप्रचारे वने क्वाऽहमत्र नीता ।
आपतेद् विराधो भूयो दूषणोडपरो मे ॥१ संशये निमग्ना साऽहं निर्णयं न जाने भाविनी ललाटन्तपा नियतिकथा का मे ?
भात्यदृष्टभोगोऽक्षीणो विपनिर्भरो मे ॥ २ भूमिगतभेदाज्जाता नो पिता न माता बने सुखं दुःखं सोढं पुनर्वनमवाप्ता
वनं भाति धातस्सम्प्रति भाग्यतस्करो मे ॥३
जानकीविलापं श्रुत्वा खगास्त्यक्तगानाः कुशग्रासविरता मृग्यो द्रुमा वेपमानाः
नो विभाऽवशिष्टा सूर्ये कौमुदी न सोमे ॥४ पृच्छन्ति सीताव्यथां स्थविरमृगवधूट्यः नयनसलिलवाक्यैः सर्वास्तां भृशं लिहन्त्यः
__ केन कुलिशघाता जाते ! अर्पितास्तवेमे ॥ ५ समुच्छलति सीतागर्भः प्रतीकाररोषात् मातृविपच्छूलं दृष्ट्वा पितुश्चाऽपि दोषात्
जनय जननि ! शीघ्रं यथाउनुभव विक्रमं मे ॥६ समाश्वसिहि वत्से ! प्रीत्या वचो भणति कोऽयम् वाल्मीकिनामा मुनिस्तातसखस्सोऽहम्
इतः परं पुत्रीभूता वसस्याश्रमे मे ॥ ७