SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ महिला (मधुमक्षिकापालक) भो ! भवदुद्यानस्यैका मक्षिका मां दष्टवती । शीघ्रं किमपि क्रियताम् । अवश्यं भगिनि ! कृपया सा मक्षिका मे दर्श्यताम् । अधुनैव तां दण्डयिष्यामि । पालकः युवतिः युवकः (नृत्यस्थाने (Ball Room)) नृत्यस्य धावनस्य च मध्ये को विशेष: ? नाऽहं जानामि । तदेव मया चिन्तितं, किमावामुपविशेव तावत् ? युवतिः माता वत्स ! शालागमनस्य प्रथमदिनेऽद्य त्वया पर्याप्तं शिक्षितं वा ? नैव मातः ! मया श्वोऽपि गन्तव्यं तत्र । पुत्रः कर्मकरः स्वामिन् ! अहमापञ्चविंशतेर्वर्षेभ्यो भवतः कार्यं करोमि । तथाऽपि मया न कदाऽपि वेतनवृद्ध्यर्थं कथितम् । तत एव भवान् पञ्चविंशतिवर्षाणि कार्यं कर्तुं शक्तवान् खलु ! स्वामी १३३
SR No.521026
Book TitleNandanvan Kalpataru 2011 06 SrNo 26
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2011
Total Pages153
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy