SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ मर्म नर्म कीर्तित्रयी आरक्षकाधिकारी जनसम्मर्दं विरलीकर्तुं भवान् किं कुर्यात् ? पदान्वेषी धनग्रहणं खलु !! (एकस्मिन्नापणे फलके लिखितमासीत् - किलोमिताया: शर्करायाः रू. २५/- इति) महिला (तत् पठित्वा) किलोद्वयं शर्कराया दीयताम् । अद्याऽऽपणे शर्करा नास्ति, कृपया श्व आगम्यताम् । १. आपणिकः (महिला समीपस्थमापणं गता । तत्र लिखितं शर्करा रू. ३२/- इति ।) भोः ! कुत एतावान् विशेष: ? तत्र रू. २५/- अत्र तु रू. ३२/- ! यदाऽस्मदापणे र्शकरा न स्यात् तदा वयमपि रू. २५/- मूल्येनैव ददामः । महिला २. आपणिकः चिकित्सकः (पत्नी) मया शीघ्रमेव चन्द्रामहोदयाया गृहं गन्तव्यं, तस्याः पुत्रो रुग्णोऽस्ति । पत्नी परिस्थितिर्गभीराऽस्ति वा ? चिकित्सकः आम् । पत्नी किं जातं बालस्य ? चिकित्सकः तत् त्वहं नैव जानामि । किन्तु चन्द्रामहोदयापार्श्वे 'चिकित्सकागमनात् पूर्वं किं कर्तव्य'मित्यभिधं पुस्तकमस्ति । तस्यास्तदुपयोगकरणात् पूर्वमेव तत्र प्राप्तव्यम् !! १३२
SR No.521026
Book TitleNandanvan Kalpataru 2011 06 SrNo 26
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2011
Total Pages153
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy