________________
मर्म नर्म
कीर्तित्रयी
आरक्षकाधिकारी जनसम्मर्दं विरलीकर्तुं भवान् किं कुर्यात् ? पदान्वेषी धनग्रहणं खलु !!
(एकस्मिन्नापणे फलके लिखितमासीत् - किलोमिताया: शर्करायाः रू. २५/- इति) महिला (तत् पठित्वा) किलोद्वयं शर्कराया दीयताम् । अद्याऽऽपणे शर्करा नास्ति, कृपया श्व आगम्यताम् ।
१. आपणिकः
(महिला समीपस्थमापणं गता । तत्र लिखितं शर्करा रू. ३२/- इति ।) भोः ! कुत एतावान् विशेष: ? तत्र रू. २५/- अत्र तु रू. ३२/- ! यदाऽस्मदापणे र्शकरा न स्यात् तदा वयमपि रू. २५/- मूल्येनैव ददामः ।
महिला २. आपणिकः
चिकित्सकः (पत्नी) मया शीघ्रमेव चन्द्रामहोदयाया गृहं गन्तव्यं, तस्याः पुत्रो रुग्णोऽस्ति । पत्नी परिस्थितिर्गभीराऽस्ति वा ?
चिकित्सकः
आम् ।
पत्नी
किं जातं बालस्य ?
चिकित्सकः तत् त्वहं नैव जानामि । किन्तु चन्द्रामहोदयापार्श्वे 'चिकित्सकागमनात् पूर्वं किं कर्तव्य'मित्यभिधं पुस्तकमस्ति । तस्यास्तदुपयोगकरणात् पूर्वमेव तत्र प्राप्तव्यम् !!
१३२