SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ कथा | कथात्रयी सा. ऋजुमतिश्री: (१) यदि मस्तकं त्रोटयेत्, तर्हि इष्टधनं प्राप्नुयात् । कुशलपुरनगरस्य समीपं भादरनद्या मुखाग्रे शंकरस्य देवालयो बभूव, तस्मिन्देवालये बलीवर्दस्य पुत्तल आसीत्, तस्य पुत्तलस्य सन्मुखमेको लेखो लिखित आसीत. "यदि मस्तकं त्रोटयेत. तर्हि इष्टधनं प्राप्नुयात्", ततो जनास्तस्मिन्देवालये पशु-विहगानां शिरांसि अत्रोटयन्, वधं चाऽकुर्वन् । अन्यदैक आभीरस्तत्राऽऽगतः, स विचारयति - अस्य बलीवर्दस्य कारणेनाऽत्र बहवः जन्तवः नियन्ते, यावदस्य बलीवर्दपुत्तलस्य नाशो न भवेत्तावदन्धश्रद्धालुजना इदमकार्यं करिष्यन्ति, तदस्य १२८
SR No.521026
Book TitleNandanvan Kalpataru 2011 06 SrNo 26
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2011
Total Pages153
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy