SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ काव्यकालसर्वज्ञस्य योगसिद्धिः मुनिविश्रुतयशविजयो गणिः अनेकेषु विषयेषु लब्धप्रतिष्ठस्य कलिकालसर्वज्ञस्य कस्मिन् विषये सिद्धिर्नासीद् ? तेषां योगसिद्धेः प्रावीण्यं तु वायामगोयरम् । योगिकुले जातत्वाद् आजन्मत एव ते योगसिद्धाः आसन् । एतत्समर्थनाय कतिपयोदाहरणानि दीयन्ते । ___ एकदा बहुदिनेषु गतेष्वपि यदा कुमारपालः सूरिवर्याणां पार्वे नाऽऽगतस्तदा तैः श्राद्धाः पृष्टाः - 'किं कारणेन राजा न दृश्यते?' । तदा श्रावकवर्गः सर्वं विज्ञाय कथितं यदधुना राजा अन्यस्य कस्याऽपि योगसिद्धस्य पार्वे गच्छति । तदा आचार्यवर्यानुरोधात् श्राद्धैः प्रवचने राजा आमन्त्रितः । आचार्यवर्याः सप्तपट्टकानामुपरिष्टात् पट्टकोपरि व्याख्यानार्थमुपविष्टाः । श्रावकैः पूर्वनिर्देशानुसारं क्रमश एकैकं कृत्वा सप्ताऽपि पट्टकानि निसारितानि । आचार्यवर्यास्तु निरालम्बमाकाश एव स्थित्वा व्याख्यानं ददति स्म । कुमारपालोऽत्यन्तमाश्चर्यचकितो बभूव । 'कीदृशी योगसिद्धिः कलिकालसर्वज्ञस्य' इति चिन्तयन् विस्मितो जातः । एकदा ते राज्ञा पृष्टा- 'अद्य का तिथि: ?' अन्यमनस्कतया गुरुवर्यैरमावस्यायाः स्थाने पूर्णिमा इति प्रोक्तम् । पश्चाद् स्वीयस्खलनं विज्ञातम् । किन्तु समग्रसभाजनेषु 'अद्य पूर्णिमा इति जैनाचार्याः कथयन्ती'ति वार्ता प्रसृता । अत आचार्यवर्यैः स्वयोगशक्त्याऽऽकाशे पूर्णचन्द्रो दर्शितः । द्वादश गव्यूतान् यावत् सर्वत्र राज्ञा जनाः प्रेषिताः । सर्वत्र चन्द्रो दृष्टः, सर्वे च सभासदो विस्मिता बभूवुः । आचार्यैस्तु पश्चात् सङ्घसमक्षं स्वस्खलनां प्रकटीकृत्य 'केवलं जैनशासनस्याऽवर्णवादं रो« मयैतत् कृतम्' इत्युक्त्वा प्रायश्चितं याचितम् । अनया रीत्या योगस्य सिद्धयः कलिकालसर्वज्ञस्य जीवने अनेका दृश्यन्ते । १०३
SR No.521026
Book TitleNandanvan Kalpataru 2011 06 SrNo 26
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2011
Total Pages153
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy