________________
वन्तस्तादृशं विश्वव्यापि व्यक्तित्वं धारयतां तेषां तुलनां साहित्यक्षेत्रे साधुताक्षेत्रे च व्यतीते वर्षसहस्रे न कोऽपि कर्तुं समर्थो जात: ।
काव्य, व्याकरणं, छन्दः, अलङ्कारः, इतिहास:, पुराणं, कोशः, चरितं, योग:, अध्यात्मं, त्यागः, तप:, ध्यानं, सदाचारः, संयमः, राजकल्याणं, लोककल्याणम् - इत्येतेषु विभिन्नक्षेत्रेषु समकालमेव प्रायः सप्ततिं वर्षाणि यावद् यादृशं च वैशिष्ट्यपूर्णं चिरञ्जीवि च कार्यं तैः कृतं तादृशं तावच्च न केनाऽपि कृतम् । हेमचन्द्राचार्या नाम सद्गुणानां जीवन् पर्याय: । औदार्यं, गाम्भीर्यं, निर्भयत्वं, सूक्ष्मदर्शित्वं, समयौचित्यं, परोपकारित्वं जितेन्द्रियत्वं, त्यागः, तपश्चरणं, संयमः, शुचित्वं, स्वधर्मवात्सल्यं, परमतसहिष्णुता, तर्कपाटवं, समन्वयत्वं सर्वग्राहित्वमित्याद्यगण्यगुणानां श्रेष्ठं स्वरूपं तेषां जीवने पदे पदे प्रकटितं भवति । तेषां हृदयं तथा कारुण्यपूर्णमासीत् यथा तत्प्रभावात् तेषां सम्पर्कं प्राप्तस्य विरोधिनो द्वेषिणो वाऽपि जनस्य हृदयं पश्चात्तापेनाऽऽर्द्रं भवति स्म ।
गूर्जरदेशस्येतिहासे सुख-समृद्धि - संस्कारितादीनाश्रित्य चौलुक्यानां युग एव सुवर्णयुग: । तस्य च पराकाष्ठा द्वयोर्नृपश्रेष्ठयोः सिद्धराजराजसिंह - कुमारपालयोः शासनकाले समागता । तयोश्च द्वयोरपि नृपयोर्मार्गदर्शनं कृत्वा सत्पथे प्रवर्तकास्तु हेमचन्द्राचार्या एव । अतश्चौलुक्यानां सुवर्णयुगो हैमयुग इत्युच्यते ।
(- डॉ. रमणलाल ची. शाह, जैनदर्शनविद् गूर्जरसाहित्यकारश्च )
O
कदाचित् प्रत्यूषे श्रीकपर्दिमन्त्री प्रणामानन्तरं श्रीसूरिभिर्हस्ते किमेतदिति पृष्टे स प्राकृतभाषया हरडइ(हरीतकी) इति विज्ञपयामास । प्रभुभिरुक्तं- 'किमद्याऽपि ?' अनाहतप्रतिभतया तद्वचनच्छलमाकलय्य कपर्दिनोक्तम् - 'इदानीं तु न' । 'कुत: ?' 'अन्त्योऽप्याद्योऽभूत् मात्राधिकश्चेत्यतः' । हर्षाश्रुपूर्णदृशः प्रभवः श्रीरामचन्द्रप्रभृतिपण्डितानां पुरस्तात्तच्चातुरीं प्रशशंसुः । तैरज्ञाततत्त्वैः किमिति पृष्टो हरडड़ इति शब्दच्छलेन ह-कारो रडइ (रोदिति), अस्माभिरुक्तं 'किमद्याऽपि ?' इत्यभिहितमात्रेण वचस्तत्त्वविदाऽनेन 'नेदानी' मुक्तम् । यतः पुरा मातृकाशास्त्रे हकारः प्रान्ते पठ्यते अत एव रडइ, साम्प्रतं त्वस्मन्नामनि प्रथमस्तथा मात्राधिकश्चेत्यतो न ॥ (प्रबन्धचिन्तामणि:)
१०१
-