________________
६.
७.
८.
साहित्य - व्याकरणाद्यनेकशास्त्रनिर्माणप्रत्नप्रजापतिः श्रीहेमचन्द्रयतिपतिः ।
९.
वैदुष्यं विगताश्रयं श्रितवति श्रीहेमचन्द्रे दिवम् ॥
निःसीमप्रतिभैकजीवितधरौ नि:शेषभूमिस्पृशां पुण्यौघेन सरस्वती - सुरगुरू स्वाङ्गैकरूपौ दधन् । यः स्याद्वादमसाधयन्निजवपुर्दृष्टान्ततः सोऽस्तु मे सबुद्ध्यम्बुनिधिप्रबोधविषये श्रीहेमचन्द्रः प्रभुः ॥ (आ. मल्लिषेणसूरिः स्याद्वादमञ्जरीमङ्गलाचरणे) सप्तर्षयोऽपि गगने सततं चरन्तो त्रातुं क्षमा न मृगीं मृगयोः सकाशात् ।
याच्चिरं कलियुगे प्रभुहेमसूरिरेकेन येन भुवि जीववधो निषिद्धः ॥ (विविधगच्छीयपट्टावलीसङ्ग्रहे) १०. य: सुज्ञैः सर्ववित् प्रोक्तः कलिकालेऽपि सूरिराट् ।
तस्य श्रीहेमचन्द्रस्य प्रमाणं मेऽत्र वर्तताम् ॥ ( श्रीमधुसूदनः मोदी हेमसमीक्षारम्भे)
(पूर्णकलशगणी प्राकृतद्वयाश्रयटीकारम्भे)
(राजकविः सोमेश्वरदेवः सुरथोत्सवमहाकाव्ये)
११. " तेषां समये न कोऽपि गच्छो न काऽपि परम्परा जैनसम्प्रदाये आसीद् यत्र स्थिताः साधवस्तेषां गुणैर्मुग्धाः सन्तस्तेषां स्तुतिं न कृतवन्तः स्युः ।
तैर्हि स्वजीवने राजा, राज्यं, मित्राणि, विरोधिनः, शिष्याः, जैनाः, जैनेतराः, धर्मोपदेशः, साहित्यसर्जनं, निर्ग्रन्थजीवनं, लोकसम्पर्क: - इत्येतेषां सर्वेषामपि विषयाणां समानतयोत्तरदायित्वं पालनीयमासीत् । तच्च तैः स्वजीवनस्य प्रत्येकं क्षणं पूर्णतयोपयुज्य पालितम् ।
******
देश-विदेशानां सर्वोऽपीतिहासो यदि विलोक्येत तदाऽपि तेषां सदृशो निर्लेपः, आदर्शजीवी, विद्वान्, साहित्यस्रष्टा, राजनीतिदक्षः, व्यवहारज्ञः, तेजस्वी, प्रतिभावांश्च पुरुषः प्राप्तुमशक्य एव । अत एव तेषां कलिकालसर्वज्ञः इति बिरुदं सर्वथा सार्थकमस्ति " |
९८
(आगमप्रभाकरः मुनिश्रीपुण्यविजयः) १२. नूनं हेमचन्द्राचार्या वर्तमानकालीन भारतीयमानसस्रष्टृष्वन्यतमाः । भारतीये चेतिहासे तेषां स्थानं वाल्मीकि-व्यास-शङ्कराचार्यादीनां सदृशमस्ति ।
(- के.एम्. पाणिक्कर: A Survey of Indian History ग्रन्थे) १३. हेमचन्द्राचार्याणां समकालीनैराचार्यैर्विद्वद्भिश्च तेषां कृते प्रयुक्तं 'कलिकालसर्वज्ञः' इति बिरुदं, तेषां सर्वास्वपि विद्याशाखासु विस्मयावहां साधिकारां गतिं दृष्ट्वा सर्वथा योग्यमेवाऽस्ति । कवितया शास्त्रकारतया च ते वस्तुतो महासमर्थाः आसन् । तैर्हि स्वप्रतिभया स्वदेशस्य भाग्यं संस्कृतिश्च परावर्तिते । न केवलं जैना अपि तु गूर्जरदेशोऽपि तेषां महान्तं ऋणभारं धारयति, तथा