________________
ww
मम जीवनस्य त्रयः प्रसङ्गा: (सत्यघटनानि) डॉ. मदनलाल वर्मा
(१)
मामेकवारं कोऽप्यपृच्छत्
" भवतामिष्टदेवः कः ?"
प्रश्नमिमं निशम्य सकृत्त्वहमहसम् । अहं विचारयितुमारभे - "कस्य देवस्य नाम वदेयम् ?" द्वैधीभावस्तु युगपदभूत्, परं क्षिप्रमेवान्तर्मनो जगाद - “ I believe in my Present God.” 44 'अहं स्वकीये वर्तमाने ईश्वरे विश्वसिमि " इति ।
इदमेव चोत्तरं तस्मै सज्जनायाऽयच्छम् । ममोत्तरमाकर्ण्याऽसौ किञ्चिद् विस्मयान्वितोऽभवत् । अहं तस्य चेतसोऽभिप्रायमतर्कयम्, अतः पुनस्तं स्पष्टीकुर्वन्न्यगादिषम्
"भ्रातः ! वयं कियन्तोऽज्ञानिनः स्मो यद् देवपूजायामाबद्धाः स्मः । वयं पत्राणि गणयाम:, शाखाः पश्यामः, मूलं न गृह्णीमः । मूलं त्वादिब्रह्म वर्तते, स्रष्टाऽस्ति, जगन्नियन्ता वरीवर्ति, येन सर्वाः देवताः सृष्टाः । येन विष्णुर्विधिर्महादेव इत्यादिका दिवौकसोऽवतारिताः । अस्माभिरसौ स्मर्तव्यस्तदैव शान्तिर्लप्स्यते । इयज्ज्ञातव्यं भवद्भिर्यत् - 'कश्चन विद्यते' 'There is something' - इति ।
ममेमां वार्तां संश्रुत्य स सज्जनो निरुत्तरोऽभूत् ।
(२)
मम जीवने बहूनि विचित्रघटनानि सञ्जातानि सन्ति । वृत्तं तेषां दिनानां वर्तते, यदा 'वियतनामदेशस्य हो चि मिन्ह' इत्यस्य महाभागस्य मृत्युरभवत् । तस्य देहावसानात् पञ्चदश दिनेभ्यः प्राग् निशीथिन्यामहमकस्माद् घोषानशृणवम्
" हो चि मिन्हो याति त्वं च निद्रां लभसे ।"
अहं तदैतन्नामाऽपि नाऽवगच्छामि स्म । अहं चिन्तयितुं प्रावर्ते
"कोऽयमस्ति ?"
तदा चाऽहं विस्मितोऽभवं, यदा समाचारपत्रेषु तस्य निधनस्य समाचारमपाठिषम् । मामिदं को व्याजहार ? अद्यपर्यन्तं रहस्यं निष्पन्नं वर्तते ।
८०