SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ ww मम जीवनस्य त्रयः प्रसङ्गा: (सत्यघटनानि) डॉ. मदनलाल वर्मा (१) मामेकवारं कोऽप्यपृच्छत् " भवतामिष्टदेवः कः ?" प्रश्नमिमं निशम्य सकृत्त्वहमहसम् । अहं विचारयितुमारभे - "कस्य देवस्य नाम वदेयम् ?" द्वैधीभावस्तु युगपदभूत्, परं क्षिप्रमेवान्तर्मनो जगाद - “ I believe in my Present God.” 44 'अहं स्वकीये वर्तमाने ईश्वरे विश्वसिमि " इति । इदमेव चोत्तरं तस्मै सज्जनायाऽयच्छम् । ममोत्तरमाकर्ण्याऽसौ किञ्चिद् विस्मयान्वितोऽभवत् । अहं तस्य चेतसोऽभिप्रायमतर्कयम्, अतः पुनस्तं स्पष्टीकुर्वन्न्यगादिषम् "भ्रातः ! वयं कियन्तोऽज्ञानिनः स्मो यद् देवपूजायामाबद्धाः स्मः । वयं पत्राणि गणयाम:, शाखाः पश्यामः, मूलं न गृह्णीमः । मूलं त्वादिब्रह्म वर्तते, स्रष्टाऽस्ति, जगन्नियन्ता वरीवर्ति, येन सर्वाः देवताः सृष्टाः । येन विष्णुर्विधिर्महादेव इत्यादिका दिवौकसोऽवतारिताः । अस्माभिरसौ स्मर्तव्यस्तदैव शान्तिर्लप्स्यते । इयज्ज्ञातव्यं भवद्भिर्यत् - 'कश्चन विद्यते' 'There is something' - इति । ममेमां वार्तां संश्रुत्य स सज्जनो निरुत्तरोऽभूत् । (२) मम जीवने बहूनि विचित्रघटनानि सञ्जातानि सन्ति । वृत्तं तेषां दिनानां वर्तते, यदा 'वियतनामदेशस्य हो चि मिन्ह' इत्यस्य महाभागस्य मृत्युरभवत् । तस्य देहावसानात् पञ्चदश दिनेभ्यः प्राग् निशीथिन्यामहमकस्माद् घोषानशृणवम् " हो चि मिन्हो याति त्वं च निद्रां लभसे ।" अहं तदैतन्नामाऽपि नाऽवगच्छामि स्म । अहं चिन्तयितुं प्रावर्ते "कोऽयमस्ति ?" तदा चाऽहं विस्मितोऽभवं, यदा समाचारपत्रेषु तस्य निधनस्य समाचारमपाठिषम् । मामिदं को व्याजहार ? अद्यपर्यन्तं रहस्यं निष्पन्नं वर्तते । ८०
SR No.521025
Book TitleNandanvan Kalpataru 2010 10 SrNo 25
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2010
Total Pages128
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy