________________
वर्तमानाद् दिनात् प्रायेण चत्वारिंशत्वर्षपूर्वं सान्ध्यमहाविद्यालये ममैकश्छात्र आसीत् – मोहितशर्मा । असौ पाणिग्रहणं न कारयति स्म । तस्मिन् समये तस्याऽऽयुरष्टाविंशतिवर्षाणामासीत् । गृहे पितृभ्यां सहाऽत्यल्पं संवदति स्म । अतिविचित्रप्रकृतिमापन्नोऽवर्तताऽसौ । हरिद्वारे कस्यचित् साधोः कथनेन तेनाऽऽजीवनं ब्रह्मचर्यव्रतधारणस्य निश्चयः कृत आसीत् । यदाऽहमिममभिप्रायं ज्ञातवान्, तदा मन ऐच्छद्यत् केनाऽपि प्रकारेणेमं विशदीकुर्यां विवाहमवश्यं करोतु । सर्वोच्चाश्रमो गृहस्थाश्रमो वरीवर्ति । असौ मत्तस्तावदाध्यात्मिकचर्चकारणेनाऽत्यधिकः प्रभावित आसीत् । किन्तूद्वाहस्य प्रसङ्ग नोररीकरोति स्म । एकस्यां तमिस्रायामहं स्वप्नमपश्यं मां च स्वप्ने एव पूज्याः साधव आदिशन् यदस्य जनस्य विवाहकार्य त्वयैव निष्पादितव्यम् । स्वप्नस्येयं वार्ता मनसि स्थिरीभूता । एकदा रिक्तहोरायामहं प्राध्यापककक्षे उपाविशं यन्मोहितशर्मा ममाऽन्तिके आगत्योपाविशत् । प्रभोर्नाम्नो जनश्रुतेश्चर्चः प्रचलितो निरन्तरम् । अकस्मान्मम मुखान्निःसृतम्
"श्रीकृष्ण एव शरणं मम ।" अहं च शर्माणमवादिषं यद्
"इममेव मन्त्रं तुभ्यं हरद्वारवास्तव्यः साधुर्गुरुमन्त्ररूपेणाऽयच्छत् तव च गुरुरिदमप्यवोचद्यदस्य मन्त्रस्य विषये कोऽपि ज्ञातं नाऽर्हति ।"
ममाऽस्याऽभिप्रायस्य श्रवणेनाऽसौ स्तम्भितोऽवर्तत बहुलं च विस्मयापन्नोऽभूत् । अस्तु, वार्ताऽऽगता गता च भता । स मम समीपे गहेऽप्यागत्योपविशति स्मैकाधिकहोराभ्यः । प्रसङ्गस्त सर्वोऽतिदीर्घोऽस्ति । सक्षेपत इदं कथयानि यत्तस्य मया सहैकेन विधिनाऽऽध्यात्मिकः सम्पर्कः सम्पन्नस्तेन च मम कथनेन पाणिग्रहणकरणमङ्गीकृतम् । अहं तस्य जनकं न्यगादिषं यद्
"भवान् कन्यां दृष्ट्वा मां कथयतु ।" यदाऽसौ मेरठनगरे कन्यकामेकां निरूप्यागच्छत्तदाऽहं तस्या नामाऽचकथम् – “अङ्किता इति ।" तस्य पिता चकितोऽवर्तत । तयैवाऽङ्कितया सह शर्मणो बृहदायोजनेन पाणिग्रहणं जातम् । स एकस्मिन् राजकीयकार्यालये निरीक्षकोऽवर्तत । तस्य पदोन्नतिर्भूताऽसौ च कस्मिंश्चिदन्यस्मिन्नगरे प्रस्थितवान् ।
विगतसमयेऽकस्माद् गृहे शर्मणः पत्नी - अङ्किता तयोः सुता सुतश्च तथा च शर्मणोऽनुजो भगिनी च - आगच्छन् । सम्प्रति शर्मणो द्वौ सुतौ द्वे पुत्र्यौ च सन्ति । अहमत्यन्तं हर्षमन्वभवम् । अङ्किता बहुश्रद्धया मामनमद् प्राभाषत च यद्"भवन्तोऽस्मान् सम्मिलनायाऽस्माकं गृहमुपागच्छेयुः ।"
६८, न्यू कॉलोनी, कुरुक्षेत्र
(हरियाणा) १३६११८