________________
निषिद्धम् । सुज्ञस्त्वम् । विचारय । त्यज दुष्टं व्यवसायम् ।
धर्मबुद्ध्या वरं द्रव्यं सात्त्विकमेव लभ्यते ।
सात्त्विकस्य पवित्रस्य द्रव्यस्य ग्रहणं हितम् ॥ वारंवारमेवं मत्कृतमुपदेशं श्रुत्वा क्रुद्धेन तेन पत्रेणाऽनेन ममोपरि कृतो व्यभिचारस्याऽऽक्षेपः । पठन्तु भवन्तः । अहं शुद्धोऽस्मि । न्यायालये तस्योपरि अभियोगं कर्तुं विचारयामि । भवन्तः सक्षमा मे रक्षणार्थम् । शुल्करूपेण यदेव देयं,तदहं दास्यामि ।
वाक्कीलः पत्रमपठत् । अश्लीलैः शब्दैरपवित्रीकृतं पत्रं पठित्वोद्विग्नः सः ।
तेनोक्तं - महात्मन् ! भवतां साहाय्यं कर्तुमुधुक्तोऽहम् । भवतां विजयश्चाऽपि स्यात् । धनं च विपुलं तेन लप्स्येऽहम् ।
तर्हि न विलम्बः कार्यः । आवयोर्हितमेवाऽत्र । मम विजयः, भवतां कृते धनमिति उवाच साधुः । वाक्कीलोऽकथयत् - प्रभो ! एषा तु मम स्वार्थस्य वार्ता । किन्तु ममाऽस्त्येकं निवेदनम् ।
साधुरुवाच - भ्रातः ! धनादधिकमपि दास्यामि । अस्मत्-सम्प्रदाये भवतां ट्रस्टीपदं भविष्यति प्रतिष्ठाप्रदम् । किन्तु - न्यायालयं गत्वा, शिक्षात्मकं किञ्चित्, कर्तव्यमेव तस्य दुष्टस्याऽर्थम् । विना कारणं मां पीडयति दुष्टः।
वाक्कीलोऽकथयत् - भगवन् ! भवन्तोऽकलङ्किता इति जानन्ति सर्वे । अहमपि मन्ये । भवतां तथाकथितं, कल्पितं वा कलङ्क्स एक एव विचारयत्यधुना । यदि न्यायालयं गत्वाऽभियोगं करिष्ये, तर्हि प्रचारमाध्यमैरवाञ्छितनिवेदनैः, तथाकथितवृत्तान्तस्य डिण्डिमघोषो भविष्यति । बहवः शङ्कां करिष्यन्ति । भवन्तश्च निर्दष्टाः सन्तोऽपि जनमानसे भवद्विषये शङ्का स्यात् स्वयमेव ।
अतो ममाऽस्त्यभिप्राय यदत्र मौनमेव प्रतीकारः । स्वयमेव न पतितव्यं विष्टायाम् । विनेन्धनं स्वयमेव शाम्यत्यग्निः । स दुष्टबुद्धिः किञ्चित्कालानन्तरं सम्प्रदायं त्यक्त्वा स्वयमेवाऽन्यत्र यास्यतीति दृढं मन्ये ।
श्रुत्वैतद् वाक्कीलं प्रणन्तुमैच्छत् स साधुः । उत्थाय समीपमपगच्छत् । अकथयच्च -महाभाग ! वस्तुतस्तु, भवान् महात्मा । स्वकीयं स्वार्थं विहाय परहिते प्रवृत्त एव साधुः । धन्योऽस्याशीर्वादार्हः ।
सत्त्वपूर्णेन त्यागेन गौरवं शोभते सताम् । विवेको वर्तते चेत्तद् व्यवसायोऽपि शोभते ।।
६६/३५४, सरस्वतीनगर, आंबावाडी, अमदावाद-१५
७९