SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ स्नेहमय्या मातुः प्रत्येकं वचनं यस्य कृते जीवनमन्त्र आसीत् तादृशः स लघुबालः सर्वमपि तद्वचोऽङ्गीकृतवानासीत् । किन्तु प्रतिक्षणं प्रतिकार्यं च तस्य मातैव स्मर्यते स्म । 'कदा सा प्रत्यागमिष्यति कदा च मां हृदये लगयित्वा स्नेहवर्षणं करिष्यति ?' इत्यादिकं चिन्तनं स्वमत्या सर्वदा तन्मनसि भवति स्म । एवमेव दिनानि व्यतियन्ति स्म । अथैकदा यदा तस्य पिता गृहं समागतस्तदा तेन सहैका नववधूरिव विभूषिता महिलाऽपि समागता। द्वयोरपि कण्ठयोः पुष्पहारो विलसति स्म । तया च स्त्रिया यानि वस्त्राणि परिहितानि तानि कुत्रचिद् दृष्टानि - इति कुसुमो विचारितवान् । 'आम् ! गृहभित्तौ स्थिते छायाचित्रे मात्रा यानि वस्त्राणि परिहितानि तान्येवेमानि । तर्हि केयं स्यात् ?' समीपमागतयोश्च तयोस्तस्या मुखादिकं दृष्ट्वा 'अस्या आकृति-गत्यादिकं सर्वमपि मातृतुल्यमेव । किं मे मातेयम् ? किन्तु सा तु स्वर्गं गताऽस्ति' इत्यादिकं स यावच्चिन्तयति तावत् तस्य पित्राऽतीव स्नेहेन तन्मस्तके हस्तं प्रसारयता कथितमासीत् - 'वत्स ! इयं ते माताऽस्ति । इतः परं त्वयैषा 'अम्बा' इति आकारणीया' । 'किन्तु पितः ! मम माता तु स्वर्गं गताऽस्ति भगवत्पावें ।' 'आम् वत्स ! किन्तु साऽद्य प्रत्यागताऽस्ति' । एतेन कुसुमोऽतीव प्रसन्नो जातः । 'इतःप्रभृति न मे काऽपि चिन्ताऽस्ति, सर्वमपि मे कार्य मातैव करिष्यति'। ततश्च यद्यपि सर्वमपि तस्य चिन्तनानुसारमेव प्रवृत्तं, तथाऽपि तत्र काचिन्यूनताऽऽसीत् यामवगन्तुं तस्य नूतना माता समर्था नाऽऽसीत् । सा हि विवाहात् पूर्वमेव कुसुमपित्रा बोधिता सती बालपालनार्थं विविधानि पुस्तकानि पठितवत्यासीत् । एतेन यद्यपि तत्पालनस्य यथार्थो बोधस्तस्या जातः किन्तु तस्य बोधस्य भारेण तस्या हृदयस्थं सहजं वात्सल्यं निर्बन्धः स्नेहश्च सङ्कोचितौ जातौ । सा तत्कृते यत्किञ्चिदपि करोति स्म तत् कर्तव्यत्वबुद्ध्यैव । आदिनं सा तस्य सर्वमपि कार्यजातं निभालयति स्म । तत्र सूक्ष्ममपि स्खलनं नैव करोति स्म । किन्त्वेतत् सर्वं कुर्वत्यपि सा तं स्वीयस्नेहभाजनं कर्तुं नाऽशक्नोत् नाऽपि स्वयं तस्य समर्पणपात्रं भवितं समर्था जाता । कर्तव्यत्वबद्धिस्तत्राऽवरोधीभता । एवं च वात्सल्याभावे स्नेहाभावे च कुसुमः शनैः शनैर्लातुमारब्धः । बालकस्य हि निजं सर्वमपि कार्यं कुर्वत् किञ्चिद् यन्त्रं नाऽऽवश्यकं, तस्य तु आवश्यकताऽस्ति वात्सल्येन प्रेम्णा च स्पन्दमानस्य तादृशस्य हृदयस्य यत् - तस्य मस्तके स्नेहमयं हस्तं प्रसारयेत्, वक्षसा तं निष्पीड्य मुहुर्मुहुः प्रचुम्बेत्, स्वोत्सङ्गे उपवेश्य तस्य कथां श्रावयेत्, सकर्णीभूय तस्य बालजल्पनं शृणुयात्, तेन सह निर्भरं क्रीडेत् क्रीडायां च व्याजेन स्वयमेव हारयेत् । तस्याऽऽवश्यकताऽस्ति तादृशस्य हृदयस्य, यत्र निजमुखं स्थापयित्वा स सर्वमपि जगत् विस्मरेत् । किन्तु कर्तव्यत्वबुद्ध्यैव सर्वं कुर्वतीयं तस्य नूतनाऽम्बा ह्येतत् सर्वं बालविलसितं समवगन्तुं नाऽशक्नोत् । नाऽपि च सहजवात्सल्यवर्षणं कर्तुं सा समर्था जाता । ७४
SR No.521025
Book TitleNandanvan Kalpataru 2010 10 SrNo 25
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2010
Total Pages128
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy