________________
त्वदर्थमेव वत्स ! त्वदर्थम्
मुनित्रैलोक्यमण्डनविजयः
कुसुमस्याऽक्षिणी निमीलिते आस्ताम् । सहसा तन्मस्तके कश्चन वात्सल्यपूर्णो हस्तः प्रासरत् । 'अहो! अनभतचरोऽयं स्पर्शो मे' इति विचार्य स नेत्रे उन्मील्य यावत् पश्यति तावत् पुरतो मातरमुपलब्धवान् ।
'मातर् ! त्वम् ?' 'आम् वत्स ! अहम् ।' 'परं त्वं तु स्वर्गं गताऽऽसीत् खलु !' 'आम् वत्स ! किन्तु प्रत्यागताऽस्मि' । 'किमर्थं मातः ।। 'अहं त्वदर्थमेव प्रत्यागताऽस्मि वत्स !' ।
तावता केनचिन्महता शब्देन तस्य तन्द्राभङ्गो जातः । तस्य पुरतस्तु न किञ्चिदप्यासीत् । 'अहो ! अहं किं तत् पश्यन्नासम् ?' इति चिन्तयित्वा तेन घटिका वीक्षिता । 'अरे ! मया त्वरितमेव सर्वं करणीयम् । कियन्ति कार्याणि सन्त्यद्य-दन्तधावनं, स्नानं, प्रभुप्रार्थनं, प्रातराशः, सज्जीभूय च शालागमनं- सर्वाण्यप्येतानि मयैव करणीयानि । माता तु स्वर्गे भगवत्पावें गताऽस्ति । अन्यथा तु मम चिन्तैव नाऽऽसीत्' - इति मनसैव जल्पन स यथामति स्वकार्येष लग्नः ।
मासद्वयात् पूर्वमेव कुसुमस्य माता सहसा रुग्णा जाता । चिकित्सका यावत् किञ्चित् कुर्युस्तावता तस्या रोगोऽत्यन्तं वृद्धिङ्गतः । तस्या मनसि निश्चयो जातो यदहं नैव जीविष्यामि' । अतस्तया कुसुम स्वोत्सङ्गे उपवेश्य बहुशश्चुम्बित्वाऽऽलिङ्ग्य च स्नेहं वर्षन्त्या प्रेम्णा कथितमासीत् - 'पश्य वत्स ! भगवताऽहमाहूताऽस्मि किञ्चित्कार्यार्थम् । अतो मया स्वर्गे गन्तव्यम् । शीघ्रमेवाऽहं पुनरागमिष्यामि । त्वया सर्वाणि कार्याणि यथा मया शिक्षितानि तथा कर्तव्यानि । हठादिकं नैव कर्तव्यं । सम्यगवगतं खलु !'
७३