________________
प्रेम्णो विश्वासस्य च शक्तिः
मुनिकल्याणकीर्तिविजयः
तदा वयं बेङ्गलूरुनगरे चतुर्मासीयापनार्थं स्थिताः स्मः । धर्मबोधार्थं शास्त्रपठनार्थं च बहवः श्रद्धान्विता जिज्ञासायुताश्च युवका नः पार्श्वे आगच्छन्ति स्म तत्र ।
अथाऽन्यदा तरुणनामक एको युवा व्रतपालने किञ्चिज्ज्ञातुकाम आगत उपाश्रये । स्वीयप्रश्नानां समाधानं प्राप्य तेन तदापणे घटिता घटना कथिता – 'कतिचिद्दिनेभ्यः पूर्वं ममाऽऽपणे कार्यं कुर्वन् एकः कर्मकरः सहसा कुत्रचिन्नष्टः । मया बह्वन्विष्टोऽपि स नैव प्राप्तः । अथ च मया सप्ताहान्ते आय-व्ययादिगणनं कुर्वतोपलब्धं यत् पञ्चत्रिंशत् सहस्रं रूप्यकाणां न्यूनमस्ति । मया नैकशः सूक्ष्मदृष्ट्या गणनं कृतं तथाऽपि तदेव फलम् । अतो मया निश्चितं यत् स कर्मकर एव तद् धनं गृहीत्वा पलायित इति । किन्तु मया तत् कस्यचिदपि नैव कथितम् । यतो मे मनसि पूर्ण श्रद्धाऽस्ति यत् – 'यन्मदीयं तत् न कदाऽपि विनश्येत; यच्च विनश्येत, न तन्मदीयम्' इति । एवमेव मासो व्यतीतः ।
अथैकदा स एव कर्मकरः सहसा मदापणद्वारि स्थितो दृष्टो मया । मां कातरदृष्टया पश्यन् स मयैवाऽऽकारित आपणान्तः । कथितश्च - 'भोः ! कुत्र गतो भवानासीत् ? मया बह्वन्वेषणं कृतम् । अस्तु, कथय किमर्थं भवान् किञ्चिदुद्विग्न इव दृश्यसे ? किं बाधते तव ?' - एवं च मया प्रेम्णा पृष्टः सन्नेव स मे पादयोः पतित्वा मुक्तकण्ठं रोदितुं लग्नः । बहु सान्त्वयित्वा जलादिकं च पाययित्वा मया शान्तीकृतः स कथितवान् – ‘प्रभो ! भवान् नास्ति मानवः किन्तु साक्षाद्देव एव भवान् । यो भवदापणात् पञ्चत्रिंशत् सहस्रं रूप्यकाणि चोरयित्वा गतोऽस्ति तादृशोऽप्यहं भवता - न किञ्चिद् घटितमिव - इयत्प्रेम्णाऽऽकार्ये इत्थं
-
६५