SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ कर्मकराय कथितं- इतः परमेतादृशमप्रामाणिकं कार्यं यदि त्वं कुर्याः तर्हि मम कार्यालये त्वया न कदाऽप्यागन्तव्यम् । अहो ! कीदृशी प्रामाणिकता ! सकुटुम्ब एको जैन श्रेष्ठी कार्यानेन प्रातीजनगरतोऽन्यत्र गतवानासीत् । तीव्रगत्या गच्छतः कार्यानादेकः स्यूतो मार्गे पतितः, किन्तु रात्रौ अन्धकारवशान्न केनाऽपि ज्ञातम् । प्रात:काले धनचिन्तयोद्विग्नेन निर्धनेनैकेन कृषीवलेन स स्यूतो दृष्टः । तेन स्यूतो गृहीत्वोद्घाटितः । तत्र पञ्चविंशतिः सहस्रं रूप्यकाणि, आवश्यकानि कागदानि, प्रभुसेवार्थं च पूजावस्त्रमासन् । बहुरूप्यकाणि निरीक्ष्याऽतीवाऽऽनन्दं प्राप्तवान् स कृषीवलः । क्षणमेकं लोभेन मनो लालायितं जातं, किन्तु तत्र स्थितं पूजावस्त्रं दृष्ट्वा तत्क्षणमेव मनसि शुभविकल्पो जातो यद्-एतत् सर्वमपि धार्मिकजनस्याऽस्ति, ततोऽस्य ग्रहणमुचितं नाऽस्ति । एवं विचिन्त्य तत्क्षणमेवाऽऽरक्षकस्थाने गत्वाऽधिकारिणे सर्वमपि वृत्तान्तमुक्त्वा स च स्यूतस्तत्रैव तेन प्रदत्तः । इतः स्वगृहं गत्वा यदा कारयानात् स्यूतः पतित इति ज्ञातं तदा श्रेष्ठिनो मनसि प्रबलोद्विग्नता प्रसृता । तं स्यूतमन्वेष्टुं बहवः प्रयत्नाः कृतास्तेन श्रेष्ठिना, किन्तु न सफलीभूताः । अन्ते तेन समाचारपत्रिकासु"प्रातीजमार्गे एकः स्यूतः पतितोऽस्ति, तस्मिन्नावश्यकानि कागदानि सन्ति । यः प्रत्यर्पयिष्यति तस्मै उचितः पुरस्कारो दास्यते"- इति समाचारः प्रकटीकृतः । पत्रिकासु समाचारं पठित्वाऽऽरक्षकेण श्रेष्ठी कृषीवलश्चाऽऽहूतौ । उचितप्रश्नादिद्वारेण श्रेष्ठिन एवैष स्यूतोऽस्तीति विनिश्चित्य स स्यूतः श्रेष्ठिने दत्तः । अतीव प्रसन्नो जातः स श्रेष्ठी । कृषीवलमभिनन्द्य श्रेष्ठिना पृष्टं - महोदय ! भवतैष स्यूतः कुतः प्राप्तः ? कृषीवल आह - प्रातःकाले कार्यार्थं गतवता मया मार्गे पतित एष स्यूतो दृष्टः । स्यूत उद्घाटितः । बहूनि रूप्यकाणि दृष्ट्वा क्षणं तु चित्ते लोभो जागृतः, किन्तु द्वितीयक्षणे एव मया चिन्तितम् – “किमस्य ग्रहणमुचितमस्ति? अत्र मम कोऽधिकारः? अनीतेर्धनस्य ग्रहणं तु धर्मोऽस्ति वाऽधर्मः? एवमन्यसत्कधनस्य ग्रहणे किं सन्तोषोऽनुभूयते मया? अनीतेर्यत्किमपि ग्रहणे किं मम, मम कुटुम्बस्य च लघुता न स्यात् ?" इति विचिन्त्य स स्यूतो मयाऽऽरक्षकस्थानेऽर्पितः । एतच्छ्रुत्वा श्रेष्ठी आरक्षकाधिकारी चाऽतीव प्रसन्नौ जातौ । प्रसन्नचित्तेन तेन श्रेष्ठिना तस्मै कृषीवलाय पञ्चशतं रूप्यकाणि दत्तानि यदा तदा तान्यगृह्णन् कृषीवल आह- किं स्वकीयधर्मस्य पालने पुरस्कारग्रहणमुचितमस्ति ? श्रेष्ठिन् ! मया यत् कृतं तत् सत्कार्यं कृतं, नीतेः सदाचारस्य च पालनं कृतम् । अतोऽहं किमपि न स्वीकरिष्यामि । ६४
SR No.521025
Book TitleNandanvan Kalpataru 2010 10 SrNo 25
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2010
Total Pages128
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy