________________
'बंगाल'प्रदेशे कृष्णनगरनाम्नि राज्ये 'श्रीताराकान्त रोय'नाममहोदयो विशिष्टपदे नियुक्त आसीत् । स महोदयः सदा राजभवने एव वसति स्म ।
एकदा शीतकाले रात्रौ गृहं प्रति निवर्तने कार्यव्यग्रतावशाद् विलम्बो जातः । गृहमागत्य यदा स शयनखण्डे प्रविष्टवान् तदा स्वकीयस्य खट्वायामेव कर्मकरः शयितो दृष्टस्तेन । किमप्यकृत्वाऽनुक्त्वा च स महोदयो भूमौ शयितवान् ।
प्रात:काले प्राप्तशभसमाचारो राजा तस्मै महोदयाय तं शुभसमाचारं दातुं स्वयमेव तस्य महोदयस्य शयनखण्डे आगतवान् । तत्रैतद् दृश्यं दृष्ट्वा राजा चकितोऽभवत् । तेन राज्ञा सः पृष्टः- कथं भवान् भूमौ शयितवान् तथैष कर्मकरः पल्यते सुप्तः?
स उक्तवान् - राजन् ! कर्मकर आदिनं कार्यं कृत्वा परिश्रान्त आसीत् तेन एवं जातम् । तत्तस्य योग्यमेव।
सामान्यकर्मकरैः सहाऽपि तस्य सहृदयं व्यवहारं निरीक्ष्य राजाऽऽनन्दं प्राप्तवान् ।
(४) कच्छप्रदेशे 'मांडवी'नामग्रामे एकः प्रामाणिक: सत्यनिष्ठश्च व्यापारी वसति स्म । प्रामाणिकतैव तस्य जीवनस्य मुद्रालेख आसीत् ।
एकदा जामनगरतो वाणिज्यार्थं कौशेयवस्त्रभृता बहव्यो मञ्जषा आगताः । केनापि कारणेन स श्रेष्ठी तद्वस्त्रभृतपेटिका मोचयितुमावश्यकानि कागदानि न प्राप्तवान् । तथा कार्यव्यस्तत्वात् तानि वस्त्राणि मोचयितुं शुल्कग्रहणकार्यालयेऽपि गन्तुं न शक्तो जातः । ततस्तेन ता मञ्जुषा मोचयितुं मुख्यकर्मचारी प्रेषितः।
स मुख्याधिकारी कार्यालयं प्राप्तवान् । शुल्काधिकारिणे स्वागमनकारणं कथितवान् । श्रेष्ठिनः प्रामाणिकता तु सर्वत्र प्रसिद्धाऽऽसीत, ततः करग्रहणाधिकारिणा कमपि विशेषमपृष्टवैव करधनं स्वीकृत्य ता मञ्जूषाः तस्मै मुख्याधिकारिणे प्रदत्ताः ।
ता मञ्जूषा गृहीत्वा स कर्मचारी आपणमागतवान् । कियत्यो वस्त्रभृतमञ्जूषा आसन्, कियद् धनं दत्तम्- इति सर्वोऽपि वृत्तान्तः श्रेष्ठिना विज्ञातः । कररूपेण च गृहीतं धनमल्पं दत्तमस्ति, इति ज्ञातवान् श्रेष्ठी । ततः श्रेष्ठिना पृष्टः कर्मकर उक्तवान्- श्रेष्ठिन् ! कौशेयवस्त्राणामुपरि चतुर्गुणं करधनं देयं स्यात्, ततो मञ्जषायां कासवस्त्राणि सन्ति- इति मया शुल्काधिकारिणे कथितं, अतस्तेनाऽल्पं धनं कररूपेण गहीतम ।
श्रेष्ठी तत्क्षणं शुल्कग्रहणकार्यालये गतवानुक्तवाश्च- भो ! मम कर्मकरो धनलोभेनाऽसत्यमुक्तवान् । मञ्जूषायां कौशेयवस्त्राण्यासन् तथाऽपि कार्पासवस्त्राणि सन्तीति स कथितवान् । अतः कृपया मां क्षमयतु । एतस्योचितं धनं गृह्णातु । इति क्षमा याचित्वाऽधिकारिणे चतुर्गुणं धनं दत्तवान् श्रेष्ठी । श्रेष्ठिना गृहमागत्य