________________
कथं न स्वीकरोषि ? इति पृष्टं श्रेष्ठिना ।
भिक्षुकेणोक्तं - श्रेष्ठिन् ! चायार्धमेवाऽऽवश्यकम् । तदर्थं रूप्यकद्वयमेवाऽऽवश्यकमस्ति । श्रेष्ठी आह- अवशिष्टानि त्रीणि रूप्यकाणि रक्षणीयानि । श्व उपयोगीनि भविष्यन्ति । भिक्षुकेण कथितं श्रेष्ठिन् ! भवादृशा उदारहृदयाः प्रतिदिनं ददन्ति । आवश्यकं धनं प्राप्तम्, अतोऽधिकधनेनाऽलम् ! धनस्य सङ्ग्रहो न करणीयः ।
एतच्छ्रुत्वा मनः प्रसन्नं जातम् ।
=
(२)
कस्मिंश्चिद् ग्रामे एकः समाजसेवकः प्रतिगृहं गुडं ददन्नेकस्य कुटीरस्य समीपं गतवान् । तेनोटजस्य द्वारस्याऽर्गलोद्घाटिता तदैका बालिका बहिरागता । यदा सेवकेन तस्यै गुडो दत्तः तदा तया बालिकयोक्तम्स्वामिन् ! एतं गुडं न स्वीकरिष्याम्यहम् ।
किमर्थमित्युक्तवान् समाजसेवकः ।
अहं परिश्रमेण यल्लभ्यते तदेव स्वीकरोमि ।
केन शिक्षितमेवम् ? जनन्या मे ।
कुत्राऽस्ति सा ?
बालिका कुटीराद् मातरमाहूतवती ।
समाजसेवकेन जननी पृष्टा देवि ! परिश्रमं विना प्राप्तं न किमपि ग्रहीतव्यमिति त्वयाऽस्यै
शिक्षितम् ?
सत्यं किल !
त्वया धर्मशास्त्राणि पठित्वा प्रवचनानि श्रुत्वा वैतदधिगतम् ?
न, अहं त्वशिक्षिता प्रवचनान्यपि न मया श्रुतानि कदाऽपि ।
गृहे युवां द्वे एव वसत: ?
सत्यम् ।
तर्हि गृहपोषणं कथं करोति भवती ?
महोदय ! वनं गत्वा काष्ठान्यानीय विक्रीणामि । ततो यद् धनमवाप्यते तेन गृहपोषणं करोमि । अपठिता ग्राम्या स्त्र्यपि कीदृशी प्रामाणिकाऽस्ति - इति चिन्तयन् समाजसेवकोऽन्यत्र गतवान् ।
६२