SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ जाते जगति वाल्मीको कविरित्यभिधाऽभवत् । कवी इति ततो व्यासे कवयस्त्वयि दण्डिनि ।। कवयः कवयश्चेति बहुत्वं दूरमागतम् । विनिवृत्तं चिरादेतत् कलौ जाते धनञ्जये । इति । द्विसन्धानं कथं साध्यते ? द्वादशे शतके जातः कविराजोऽपि द्विसन्धानकाव्यं रचितवान् । तेन सन्धानकाव्यानां रचनाया उपाया इत्थं वर्णिताः । प्रायः प्रकरणैक्येन विशेषणविशेष्ययोः । परिवृत्त्या क्वचित्तद्वदुपमानोपमेययोः ।। क्वचित् पदैश्च नानाथैः क्वचिद् वक्रोक्तिभङ्गिभिः । विधास्यते मया काव्यं श्रीरामायण-भारतम् ।। इति । धनञ्जयस्य द्विसन्धानकाव्येऽपि एते उपाया आश्रिताः । प्रथमे सर्गे नगरवर्णनमस्ति । रामायणकथानुसारेण अयोध्या, महाभारतानुसारेण हस्तिनावती समानैः पद्यैर्वर्ण्यते । द्वितीयसर्गे राजगुणवर्णनं दृश्यते । दशरथस्य पाण्डोर्वा वर्णनं तद् भवति । वस्तुतस्तु तानि पद्यानि यस्य कस्याऽपि राज्ञो वर्णनायामुपयोक्तुं शक्यन्ते । न तत्र श्लेषक्लेशः । उदाहरणम्न संममे दिशि दिशि निर्मलं यशो न पौरुषं रिपुषु वदान्यताऽर्थिषु । जगत्सु धी वि न चमूर्जनाशिषि श्रिया सह स्थितिरपि यस्य नाऽऽयुषः ।। एवं विशेष्यविशेषणपरिवृत्तिरपि धनञ्जयकृतौ बहुत्र दृश्यत एव । एकमुदाहरणम्पूर्वं परं ज्योतिरुपार्च्य दैवं स्थेयान् प्रकृत्या विशदो गरीयान् । मनोऽभिरामोऽयमजातशत्रु रित्यर्थयुक्तं जुहुवे नृपेण ।। (३.१०) अत्र रामायणपक्षे राम इति विशेष्यम्, अजातशत्रुरिति विशेषणम् । भारतपक्षे तु मनोभिराम इति विशेषणम्, अजातशत्रुरिति विशेष्यम् । ततः सुमित्रोदयहेतुभूता मायुन्नति प्राप्तमसूत सूनुम् ।
SR No.521025
Book TitleNandanvan Kalpataru 2010 10 SrNo 25
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2010
Total Pages128
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy