________________
जाते जगति वाल्मीको कविरित्यभिधाऽभवत् । कवी इति ततो व्यासे कवयस्त्वयि दण्डिनि ।। कवयः कवयश्चेति बहुत्वं दूरमागतम् ।
विनिवृत्तं चिरादेतत् कलौ जाते धनञ्जये । इति । द्विसन्धानं कथं साध्यते ?
द्वादशे शतके जातः कविराजोऽपि द्विसन्धानकाव्यं रचितवान् । तेन सन्धानकाव्यानां रचनाया उपाया इत्थं वर्णिताः । प्रायः प्रकरणैक्येन विशेषणविशेष्ययोः ।
परिवृत्त्या क्वचित्तद्वदुपमानोपमेययोः ।। क्वचित् पदैश्च नानाथैः क्वचिद् वक्रोक्तिभङ्गिभिः ।
विधास्यते मया काव्यं श्रीरामायण-भारतम् ।। इति ।
धनञ्जयस्य द्विसन्धानकाव्येऽपि एते उपाया आश्रिताः । प्रथमे सर्गे नगरवर्णनमस्ति । रामायणकथानुसारेण अयोध्या, महाभारतानुसारेण हस्तिनावती समानैः पद्यैर्वर्ण्यते । द्वितीयसर्गे राजगुणवर्णनं दृश्यते । दशरथस्य पाण्डोर्वा वर्णनं तद् भवति । वस्तुतस्तु तानि पद्यानि यस्य कस्याऽपि राज्ञो वर्णनायामुपयोक्तुं शक्यन्ते । न तत्र श्लेषक्लेशः । उदाहरणम्न संममे दिशि दिशि निर्मलं यशो
न पौरुषं रिपुषु वदान्यताऽर्थिषु । जगत्सु धी वि न चमूर्जनाशिषि
श्रिया सह स्थितिरपि यस्य नाऽऽयुषः ।। एवं विशेष्यविशेषणपरिवृत्तिरपि धनञ्जयकृतौ बहुत्र दृश्यत एव । एकमुदाहरणम्पूर्वं परं ज्योतिरुपार्च्य दैवं
स्थेयान् प्रकृत्या विशदो गरीयान् । मनोऽभिरामोऽयमजातशत्रु
रित्यर्थयुक्तं जुहुवे नृपेण ।। (३.१०) अत्र रामायणपक्षे राम इति विशेष्यम्, अजातशत्रुरिति विशेषणम् । भारतपक्षे तु मनोभिराम इति विशेषणम्, अजातशत्रुरिति विशेष्यम् । ततः सुमित्रोदयहेतुभूता
मायुन्नति प्राप्तमसूत सूनुम् ।