________________
इति ।
द्विसन्धानकाव्यमेकं दण्डिना रचितमासीदिति ज्ञायते । किन्तु तन्नोपलभ्यते । अत उपलभ्यमानेषु द्विसन्धानकाव्येषु धनञ्जयकृतं राघवपाण्डवीयमेव प्राचीनतममिति निःशङ्क वक्तुं शक्यते । ग्रन्थकर्तुर्देशः मतं च ।
दक्षिणभारते प्रसिद्धः कर्णाटदेशो धनञ्जयेन जन्मना पवित्रीकृतः । नवमे शतके राष्ट्रकूटवंशीया राजानो देशमिमं शशासुः ये जैनधर्ममनुययुः । धनञ्जयो जैनपुराणानुसारेणैव रामायणकथां निबद्धवान् । द्विसन्धानकाव्ये प्रथमं पद्यमेव तस्य धर्मं निर्दिशति
श्रियं जगदोधविधौ विहायसि
व्यदीपि नक्षत्रमिवैकमुद्गतम् । स यस्य वस्तीर्थरथस्य सुव्रतः
प्रवर्तको नेमिरनश्वरी क्रियात् ।। नेमिभविंशस्तीर्थकरः । सव्रतो नाम विंशस्तीर्थकरः । द्वितीयपद्ये च जैनप्रसिद्धं श्रुतस्कन्धाख्यं ग्रन्थं स्मरति धनञ्जयः ।
सतीं श्रुतस्कन्धवने विहारिणीम्
अनेकशाखागहने सरस्वतीम् । गुरूप्रवाहेण जडानुकम्पिना
स्तुवेऽभिनन्द्ये वनदेवतामिव ॥ इति । एवं कथाप्रारम्भेऽपि गणाग्रणीरिति प्रसिद्ध गौतमगणधरं चतुर्विशतीर्थकरं महावीरं च स्मरति ।
अथाऽपरागोऽप्यपरागतां गतः
स पश्चिमोऽपि प्रथमो विपश्चिताम् । अनुज्ञया वीरजिनस्य गौतमो
गणाग्रणीः श्रेणिकमित्यवोचत ।। इति । अतः कवेर्धर्मस्य विषये नैव विवादः । कर्णाटदेशे लब्धजन्मना तेन सन्धानकाव्यपरम्पराऽऽरब्धेति निश्चप्रचं वदन्ति विपश्चिदपश्चिमाः । श्लेषालङ्कारस्य पूर्वं प्रसिद्धत्वेऽपि तस्य समस्ते पद्यकाव्ये कथाद्वयनिरूपणायोपयोग इति विशेषः खल्वयम् ।। धनञ्जयस्य कृतयः
राघवपाण्डवीयं (द्विसन्धानकाव्यम्), नाममाला, अनेकार्थनाममाला, विषापहारस्तोत्रम्इति चतस्रः कृतयो धनञ्जयविरचिताः । तस्य लोके कीर्तिस्तु द्विसन्धानकाव्यावलम्बिन्येव । एवमुच्यते