SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ सप्तदशे सर्गे यथालक्ष्मी खलामुभयभागितया विलोलां स्वीकर्तुमेष गणिकामिव जागरूकः । संनह्य मुञ्च शयनं प्रधनं जयेति ___ स्तुत्यैः परं हरिरबोध्यत सूतपुत्रैः ।। अत्र प्रधनं युद्धं जयेति कथनेन धनञ्जयशब्दः कविना निवेशित इति चमत्कारः । एवं सर्वेषु सर्गेषु अन्तिमपद्ये कविना स्वनाम निर्दिष्टम् । अन्तिमसर्गस्याऽन्तिमे पद्ये स्वविचारश्च श्लेषभङ्गया न्यवेशि । यथानीत्या यो गुरुणा दिशो दशरथेनोपात्तवान्नन्दनः श्रीदेव्या वसदेवतः प्रति जगन्यायस्य मार्गे स्थितः । तस्य स्थायिधनञ्जयस्य कृतितः प्रादुष्षदुच्चैर्यशो गाम्भीर्यादिगुणापनोदविधिनेवाम्भोनिधील्लङ्गते ।। अत्र रामायणपक्षे महाभारतपक्षे तथा ग्रन्थकर्तृपक्षे चेति त्रयोऽर्था वर्ण्यन्ते व्याख्याकारैः । तदनुसारेण ता च श्रीदेवी । गुरुश्च दशरथः। ग्रन्थकर्तुः कालः यद्यपि ग्रन्थकर्ता स्वकालविषये किमपि न कथयति, तथाऽपि स प्राचीनः, प्रायोऽयं क्रैस्तवे नवमशतके भूमिमलङ्करोति स्मेति ऊहन्ते विपश्चितः । राजा भोजः शृङ्गारप्रकाशे वदति "तृतीयस्य यथा दण्डिनो धनञ्जयस्य वा द्विसन्धानप्रबन्धौ रामायणमहाभारतार्थावनुबध्नाति" इति । राजा भोजः क्रैस्तव एकादशशतमाने मालवराज्यं शशासेति प्रसिद्धम् । जल्हणकृतायां सूक्तिमुक्तावल्यां पद्यमेकं धनञ्जयनामोल्लेखं करोति । द्विसन्धाने निपुणतां स तां चक्रे धनञ्जयः । यया जातं फलं तस्य सतां चक्रे धनं जयः ।। इति । एतत्पद्यं राजशेखरस्येति जल्हणो वदति । राजशेखरस्य कालो दशमं क्रैस्तव-शतमानम् । धनञ्जयः स्वयम् अकलङ्कदेवं पूज्यपादं च स्मरति स्वीयायां नाममालायाम् । प्रमाणमकलङ्कस्य पूज्यपादस्य लक्षणम् । द्विसन्धानकवेः काव्यं रत्नत्रयमुदाहृतम् ।। कवेर्धनञ्जयस्येयं सत्कवीनां शिरोमणेः । प्रमाणं नाममालेति श्लोकानां च शतद्वयम् ।।
SR No.521025
Book TitleNandanvan Kalpataru 2010 10 SrNo 25
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2010
Total Pages128
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy