________________
सर्वोत्तमचारित्र्यनन्तवीर्यसम्पन्नश्च भवति । मोक्षे भवे च निविशेषमतिरसौ भवस्थितिनिबन्धनानि कर्माणि सहजं वेदयति । रागद्वेषद्वन्द्वातीतोऽयं जीवन्मुक्त उच्यते । उपदेशादिना लोकोपकार एव महापुरुषस्याऽस्य प्रधानं कृत्यं भवति।
आयुःकर्मणि क्षीणप्राये जाते निर्वाणकाले सन्निहिते सति महात्माऽसौ योगप्रक्रियया मनोवाक्काययोगान्निरोध्याऽन्येषामपि कर्मणां क्षयमापाद्याऽन्ते शरीरबन्धनं त्यक्त्वा सिद्धिक्षेत्रं गच्छति । लोकस्योपरितनभागे परमशभाऽधोमखीकतच्छत्राकारेषत्प्रारभारानामिका वसधा समस्ति । सिद्धानां भमिरेषा सिद्धशिलेत्युच्यते । इयं नृलोकतुल्यविष्कम्भाऽस्ति, यत आत्मा येष्वाकाशप्रदेशेषु मुक्तो जातः, ऊर्ध्वायतास्तत्प्रदेशश्रेणीरत्यजन् प्रदेशान्तरमस्पृशन्नेवोर्ध्वं गच्छति, मुक्तिप्रापणयोग्यं क्षेत्रं तु सकलनृलोकमिति । वसुधाया अस्या योजनमात्रमुपरि गते सति लोकान्तः । सिद्धा लोकान्तं शिरसा स्पृशन्त इव तिष्ठन्ति । तन्नाम न ते सिद्धशिलाधिष्ठिताः, तथाऽपि सा भूमिः समीपतमेतिकृत्वाऽऽधारक्षेत्रतया विवक्ष्यते।।
सिद्धाः कथमत्रैव न तिष्ठन्तीति चेत् ? प्रयोजनाभावाद् बन्धनाभावाच्च । गतिश्च प्रयत्नपूविका, प्रयत्नश्च शरीराधीन इति मुक्तानां शरीराभावे कथमूर्ध्वगतिरिति शङ्का भवितुमर्हति । तथाऽपि सा न युक्ता - शरीराभावेऽपि गतेः सम्भवस्य दर्शितत्वात् । तथाहि- पूर्वप्रयोगाद् - भ्रामितत्यक्तकुलालचक्रवत् । असङ्गत्वात् - जले निमग्नस्य मृल्लिप्तालाबुनो मृल्लेपापगमे ऊर्ध्वस्तरसम्प्राप्तिवत् । बन्धच्छेदात् - एरण्डस्य प्रयत्नेन त्वक्छेदने तत्स्थबीजस्य स्वयमुल्लङ्घनवत् । जीवस्योर्ध्वगमनस्वभावत्वाच्च - अग्निज्वालावत् । ननु जीवस्योर्ध्वगमनस्वभावत्वे कथं संसारिणामधस्तिर्यग्गमने दृश्येते? कर्मसम्बन्धेन तत्स्वभावस्योपहतत्वादेव । ननु जीवस्योर्ध्वगमनस्वभावत्वे कथं लोकान्तादपि परं न गच्छति ? शृणु, प्लवकस्य स्वयं गमनसामर्थेऽपि यथा जलं तत्रोपगृह्णाति, एवं जीवस्य स्वयं गमनसामर्थ्येऽपि गमनमात्रे धर्मास्तिकायोपग्रहावश्यकता । धर्मास्तिकायश्च लोके एवेति गत्युपग्राहकाभावान्न जीवस्य लोकाद् बहिर्गतिः ।
जीवस्य शरीरव्यापित्वं जैनमते स्वीकृतम् । यावान् देहो भवति, स पुनः कीटकस्य वा स्यात् कुञ्जरस्य वा स्यात्, आत्मप्रदेशसङ्ख्यायाः समानत्वमेव । प्रदीपस्य लघुबृहच्छरावस्थत्वेऽपि प्रकाशमात्रायाः समानत्वमत्र निदर्शनीभूतम् । चरमे मनुष्यभवे यावत्यवगाहना स्यात् ततस्त्रिभागोनावगाहना मुक्तावात्मनो भवति - मुक्तिसन्निधिकाले आत्मप्रदेशानां घनीभवनात् । संस्थानं त्वन्तिमशरीरावस्थातुल्यमेव भवति मूषानिर्गतसिक्थकवत् । सिद्धिक्षेत्रे तावदवगाहनावतामात्मनां परस्परमभिव्याप्य स्थितिः । येष्वाकाशप्रदेशेष्वेक आत्माऽवगाढः, तेष्वेव प्रदेशेष्वपरेऽनन्ता आत्मानोऽवगाढाः । न्यूनाधिकप्रदेशेष्वनन्तानन्ताः । तथाऽपि न तेषां बाधा - अमूर्तत्वात् । एकस्मिन्नेव स्थानेऽनेकप्रदीपप्रकाशस्य स्थितिरत्र दृष्टान्तीभवति ।।
अत्र केचन विविधमतावेशतोऽनन्तकालं यावत् सिद्धावात्मनोऽवस्थानं नाऽङ्गीकुर्वन्ति । तत्प्रदर्शिता मुख्या युक्तय इमाः - १. मोक्षस्योत्पत्तिमत्त्वे सति विनाशित्वमपि भवेद्, यत् कृतकं तदनित्यमिति व्याप्तेः । २. सिद्धावस्थाऽऽत्मनः पर्यायविशेष एवाऽभिमतः । पर्यायस्य च क्षणस्थायित्वमेव वर्णितं शास्त्रे इति सिद्धत्वं कथमनन्तकालस्थायि भवेत् ? ३. उत्पादव्ययध्रौव्ययुक्तत्वमेव सत्त्वमभिमन्यते जैनैः । तच्च द्रव्यस्याऽवस्थातोऽवस्थान्तरसर्पणे एव सम्भवि। सिद्धस्य सिद्धावस्थाध्रौव्ये कथमुत्पादव्ययसम्भवः? ४.
५०