________________
भवतीति चेदावरणापगमस्यैव कोऽर्थः ? वस्तुतः पुण्येन प्राप्यमाणं सर्वमपि शरीरेन्द्रियाह्लादकमेव, न पुनरात्मनस्तेभ्यः कोऽपि लाभः । आत्मसुखं तु न तृष्णापूर्ती, प्रत्युत तृष्णाशान्तौ । सुखमात्रं पुण्यजन्यमिति कदाग्रह एव - द्वन्द्वशान्तौ विलक्षणसुखस्य सर्वैरप्यनुभूयमानत्वात् ।
साङ्ख्याः सुखं प्रकृतिविकारं मत्वाऽऽनन्दादिराहित्यस्वभावस्य पुरुषस्य मुक्तौ सुखाभावमङ्गीकुर्वन्ति । वैदिकानां तेषाम् 'आनन्दं ब्रह्मणो रूपं तच्च मोक्षेऽभिव्यज्यते' इति श्रुतेविरोधरूपो महान् दोषः । किञ्च, मुक्तौ पुरुषस्य सर्वबाधाविरहितत्वं शद्धचिच्छक्तिमत्त्वं च तैरपि स्वीकतम । एवं सति किं नामाऽवशिष्टं येन मोक्षे सुखं न सम्भवेत् ? न हि नाम स्वच्छज्ञातुः स्वनिष्ठबाधाराहित्यज्ञानाद् व्यतिरिक्तं परमं सुखम् । कर्मप्रकृतिजन्यं सुखं तत्र नाऽस्तीति जैनकथनं साङ्ख्यमन्तव्यं संवदत्यपि।।
अथ ये केऽपि वादिनो मोक्षे सुखसत्त्वं नाऽङ्गीकुर्वन्ति तेषां सर्वेषां समक्षं 'सुखहानेरनिष्टत्वाद् बलवदनिष्टत्वप्रतिसन्धानतो मोक्षार्थं प्रवृत्तिरेव न स्या'दिति महत्यापत्तिः । 'वैराग्यवतामेवमोक्षेऽधिकारः, सुखेप्सायां च वैराग्यव्याहतिः, ततो न मोक्षस्य सम्भव' इत्यापत्तिं ते यद्यपि परेभ्यो ददति, 'दुःखं मा भू'दितीच्छयैव मोक्षार्थमुद्यम' इति कथयन्तः स्वात्मानमुद्धरन्ति च; तथाऽपि दुःखविषयककषायकालुष्ये सति जायमाना वैराग्यव्याहतिर्नैव तेषां दृष्टिपथमुपयातीति महदाश्चर्यम् । शान्तिसुखस्येच्छाऽपि वैराग्यघातिकेति गुरुपरम्परालब्धं तत्त्वरहस्यमपि तैः स्वशिष्यान् प्रत्येव बोधयितुं शक्येत !
मुक्तौ सुखाभाववादिनो यद्यपि 'अशरीरं वावसन्तं प्रियाप्रिये न स्पृशत' (छान्दो० ८.१२.१) इति श्रुतिं प्रमाणतयोपस्थापयन्ति, सुखदुःखयोरुभयोरभावस्य प्रतिपादयित्रीयं श्रुतिरिति मन्यन्ते च; तथाऽपि 'सुखमात्यन्तिकं यत्र बुद्धिग्राह्यमतीन्द्रियम् । तं वै मोक्षं विजानीयात्' इति स्मृतिवचनं सा श्रुतिर्न बाधेत, तथैव तदर्थो विचारणीयः । स चाऽयं- घटासत्त्वे पटे सत्यपि यथा 'घटपटौ न स्त' इति व्यवहारः प्रामाणिकः, तथैव दःखासत्त्वमात्रेण सखे सत्यपि 'सुखदःखे न स्त' इति प्रतिपाद्यते श्रुत्या । संसारे सदैव सुखदुःखयोर्द्वन्द्वमेव, तच्च न मोक्षे इतीह तात्पर्यम् । एवं च स्मृतिस्थ-सुखशब्दस्य दुःखाभावे लक्षणाऽपि कर्तव्या न भवति । मुक्तानामिदं प्रियमिदमप्रियमित्यादिबन्धनानि न भवन्तीत्यप्यर्थोऽत्र सुशक एव ।
सिद्धा तावत् परमानन्दार्थितया मोक्षार्थं प्रवृत्तिरिति ।
अथ कृत्स्नकर्मक्षयात्मकमोक्षप्राप्तिप्रक्रियाऽतिसंक्षिप्ततया प्रदर्श्यते । आत्मनः सहजं स्वरूपं सर्वथा विशुद्धं सदपि तत्तद्गुणाच्छादककर्मसंयोगेन मलिनीभूतं भवति । ततश्चाऽऽत्मनोऽनन्तगुणानां स्वामित्वेऽपि न ते गुणाः प्रादुर्भवन्ति । आत्मनः सर्वज्ञत्वं सर्वदर्शित्वं सम्यक्त्वमनन्तचारित्रमनन्तवीर्यमनन्तसुखमित्याद्या गुणाः स्वरूपप्रतिष्ठापकत्वाद् मूलगुणा उच्यन्ते । यान्यशुभकर्माण्येतानावृण्वन्ति तान्यात्मविकासबाधकानीति 'घाती'न्युच्यन्ते । अक्षयस्थितिरमूर्तत्वमगुरुलघुत्वमित्याद्यन्यगुणान् यान्याच्छादयन्ति तानि च भवस्थितिमात्रनिबन्धनानीति 'अघातीनि' कथ्यन्ते ।
आत्मा तत्तच्छुभवृत्तिप्रवृत्तिद्वारा परिणतिं विशोध्य कर्माणि यथा यथाऽपनयति तथा तथाऽऽच्छादिता गुणाः प्रकटीभवन्ति । कर्मणामपनयनं च तदागमनहेतुप्रमादादिनिरोधेन पूर्वोपार्जितानां च परिशाटनेन । यदा जीवो घातिकर्माणि निर्मूलमपनयति तदा केवलज्ञानं प्रादुर्भवति । महात्माऽयं सर्वज्ञः सर्वदर्शी विशुद्धसम्यक्त्वी
४०