________________
मान्या, कीर्तित्रयी, प्रणामाः । प्रणम्यन्ते सादरं सम्पूज्याः सद्गुरुचरणाः ।
सारस्वतसमारम्यां नानाचार्यसुशोभिताम् । प्रसन्नाचार्यपर्यन्तां वन्दे विद्वत्परम्पराम् ।।
अनिवार्यमावश्यकं च सूचितम् अस्माकमयनपत्रस्य २४तमे अङ्के यत् साक्षरताभियानं स्यात् संस्कारदायकं पुनः । शिक्षकः शिक्षितस्स्याच्च संस्कारैश्शोभते तथा ।। जीवने सफलं सर्वं सु-फलं च भविष्यति ।।
एवं कृते, प्रोज्ज्वलं भविष्यति सर्वमिति निश्चितम् । एष विवेकः । विना विवेकं विफलं सर्वम् ॥
- लेखकानां निवास-निर्देशन सम्पर्कः शक्यः । प्रशस्यमिदम् ।।
२५तमस्याऽङ्कस्य विमोचनं संस्कृत-संस्कृति-समुपासकानां सद्गुरुवर्याणां शुभाशीर्वादैः, संस्कृते समारोह सम्पन्नं स्यादित्यपेक्ष्यते, प्रार्थ्यते च सादरम् । सन्निष्ठाः सारस्वताः लेखकाः तत्र सम्मानिता एव भवेयुः ।।
सुज्ञैः सर्वं सुधामयम् ॥ वयं तत्र सहयोगिनः ॥
विदुषां वशंवदत्वेन, वासुदेवः पाठकः, 'वागर्थः'