SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ नन्दनवनकल्पतरोः शाखा चतुर्विंशतिः प्राप्ता । सानन्दं पठिता । 'महावीरवाणी' इत्यत्र पूज्यत्वप्राप्तये कथं जीवनं यापनीयं इति सम्यक् सम्पादितम् । धर्माभासकुलकेन त्वस्माकं सर्वेषां मिथ्याऽहङ्कारो दूरीभवति । स्याद्वादसिद्धान्ताः – त्रैलोक्यमण्डनविजयस्य शोभन्तेतराम् । जैनदर्शनस्य हृदयमयं स्याद्वादः । अभ्यासकानां कृते सरलतया दत्तः । जैनदर्शने मुक्तिविभावना अत्र त्रैलोक्यमण्डनविजयेन सरलभाषायां विविधदर्शनानां मुक्तेविभावना दर्शिता । त्यागः कथा इदानीं स्वार्थरसिकानामअस्माकं जनानामतीव बोधदायिकाः । प्रायश्चित्तम् – इत्यत्र प्राणिनः परोपकारं कृत्वा किमपि न कथयन्ति किन्तु तेषां अभावे एव तैः कृतः परोपकारो ज्ञायते । पाइयविन्नाणकहा धर्मराज-प.पू.प्रात:स्मरणीयकस्तूरसूरिमहाभागानां कृतयः स्वयमेव अनन्यसदृशा अत्यन्तबोधदायिन्यः आबालगोपालानां हितकराः सन्ति । मुनिविश्रुतयशविजयः अयि भो आर्यवराः ! - भवद्भिः प्रेष्यमाणाः सर्वा अपि नन्दनवनकल्पतरोः सञ्चिका उपलभ्यन्ते । महते सन्तोषाय समजनि नन्दनवनकल्पतरोश्चतुर्विंशीं सञ्चिकां दृष्ट्वा । प्रतिसञ्चिकमुत्कृष्टपत्रेषु मुद्यमाणो नन्दनवनकल्पतरुरतितमां मुदे भवति । यद् भवद्भिर्विद्युत्प्रेषण(email ) व्यवस्था कारिता तत् साधु । 8 इति - एस्. जगन्नाथः मैसूरुः ॥
SR No.521025
Book TitleNandanvan Kalpataru 2010 10 SrNo 25
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2010
Total Pages128
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy