________________
नन्दनवनकल्पतरोः शाखा चतुर्विंशतिः प्राप्ता । सानन्दं पठिता ।
'महावीरवाणी' इत्यत्र पूज्यत्वप्राप्तये कथं जीवनं यापनीयं इति सम्यक् सम्पादितम् ।
धर्माभासकुलकेन त्वस्माकं सर्वेषां मिथ्याऽहङ्कारो दूरीभवति ।
स्याद्वादसिद्धान्ताः – त्रैलोक्यमण्डनविजयस्य शोभन्तेतराम् । जैनदर्शनस्य हृदयमयं स्याद्वादः । अभ्यासकानां कृते सरलतया दत्तः ।
जैनदर्शने मुक्तिविभावना अत्र त्रैलोक्यमण्डनविजयेन सरलभाषायां विविधदर्शनानां मुक्तेविभावना दर्शिता ।
त्यागः कथा इदानीं स्वार्थरसिकानामअस्माकं जनानामतीव बोधदायिकाः ।
प्रायश्चित्तम् – इत्यत्र प्राणिनः परोपकारं कृत्वा किमपि न कथयन्ति किन्तु तेषां अभावे एव तैः कृतः परोपकारो ज्ञायते ।
पाइयविन्नाणकहा धर्मराज-प.पू.प्रात:स्मरणीयकस्तूरसूरिमहाभागानां कृतयः स्वयमेव अनन्यसदृशा अत्यन्तबोधदायिन्यः आबालगोपालानां हितकराः सन्ति ।
मुनिविश्रुतयशविजयः
अयि भो आर्यवराः !
-
भवद्भिः प्रेष्यमाणाः सर्वा अपि नन्दनवनकल्पतरोः सञ्चिका उपलभ्यन्ते ।
महते सन्तोषाय समजनि नन्दनवनकल्पतरोश्चतुर्विंशीं सञ्चिकां दृष्ट्वा । प्रतिसञ्चिकमुत्कृष्टपत्रेषु मुद्यमाणो नन्दनवनकल्पतरुरतितमां मुदे भवति ।
यद् भवद्भिर्विद्युत्प्रेषण(email ) व्यवस्था कारिता तत् साधु ।
8
इति
-
एस्. जगन्नाथः मैसूरुः ॥