________________
लोकव्यापिकर्मपुद्गलेभ्योऽन्यतमैः साकं मुक्तस्य सम्बन्धः कथं न स्यात् ? आत्मना साकं कर्मणः सम्बन्ध एव मुक्ततावरोधक इति तत्सम्बन्धसत्त्वे कथं स मुक्तः ? ४. इहलोकसमुपार्जितपुण्यपापकर्मणामुपभोगार्थं नाकनरककल्पना भवतु नाम, परं मोक्षस्य कल्पना किमर्थं कर्तव्या ? इति ।।
_ नैता असदुत्तराः । तथाहि- १. 'क्रियते इति कर्मे'ति व्युत्पत्त्यर्थानुरोधेन कर्मबन्धस्य व्यक्तिशः सादित्वेऽपि प्रवाहतः (=सन्तत्यपेक्षया) अनादित्वमेव, पुरुषस्य सादित्वेऽपि पितापुत्रपरम्पराया अनादित्ववत् । अनादित्वेऽपि तत्परम्पराया उच्छेदस्तु बीजाङ्करसन्तानोच्छेद इव सुशक एव । यथा बीजादङ्करोद्भवः, अङ्करतः पुनः कालान्तरे बीजोत्पत्तिरित्यनादिपरम्परा; यदा चाऽन्यतरस्य तदितरजननात् पूर्वमेव वयादिना नाशस्तदा परम्परासमाप्तिः । तथैवाऽऽनादिकालात् कर्मोदयवशतः शुभाशुभप्रवृत्तयः, तज्जन्यश्च कर्मबन्धः । यदा च ध्यानाग्निना कर्मनाशस्तदाऽनादिपरम्परायाः समाप्तिरपि । नाऽत्राऽपि बीजाङ्करयोरिव कतरत् प्रथममिति वक्तुं शक्यते । कुर्कुट्यण्डपरम्पराऽप्यत्र निदर्शनीभवति । किञ्च, भूमिस्थसुवर्णस्याऽनादिकालादशुद्धस्य वढ्यादिना मालिन्यापगमे काञ्चनत्वाप्तिरिव जीवस्याऽप्यनादिकालादशुद्धस्य तपोध्यानादिना कर्मनाशे युज्यते एव शुद्धता । २. आकाशस्य सर्वा अपि क्रिया न प्रेरणापूर्विका, जीवस्य तु चेष्टामात्रमन्तःप्रेरणाप्रचोदितमिति दृष्टान्तदान्तिकयोर्महद् वैषम्यम् । अमूर्तस्य गगनस्य यथा मूर्त्तकृतावनुग्रहोपघातौ न सम्भवतस्तथा जीवस्याऽप्यमूर्तस्य मूर्त्तिमत्कर्मजन्यौ न सम्भवेतां तावित्यप्याशङ्का न युक्ता - अमूर्तस्या अपि बुद्धायाद्यौषधि-मद्यादिभिरनुग्रहोपघातदर्शनात् । ३. जीवकर्मणोः संयोगमात्रं न बन्धत्वेनाऽभिमतं, कर्मसंयुक्तस्य गगनस्याऽपि बद्धत्वापत्तेः । किन्तहि? कर्मरूपेण परिणमयितुं योग्याः पुद्गलसङ्घाता योगवशाच्चलायमानेष्वात्मप्रदेशेषु रागद्वेषाभ्यञ्जनलक्षण-स्नेहवशात् श्लिष्यन्ति, आत्मना साकं वढ्ययस्पिण्डवदन्योन्यानुगममापादयन्ति च । एष एव बन्धः । मुक्तात्मसु परिस्पन्द-स्नेहयोरभावात् कर्मसंयोगेऽपि न तद्बन्धः । ४. मोक्ष आगमप्रमाणसिद्ध एव, तथापि स न श्रद्धैकगम्यः, कथञ्चिद् अनुमानस्याऽपि विषयत्वात् । तथाहि- यथा प्रवृत्तेः फलं कर्म, तथा निवृत्तेरपि केनचित् फलेन भवितव्यम् । यच्च तत्फलं तत् कर्मनाश एव, स एव च मुक्तिः । किञ्च, संसारस्थानि सकलवस्तूनि सप्रतिपक्षाण्येव - शैत्यौष्ण्यवत् । तथा संसारेणाऽपि सप्रतिपक्षेण भवितव्यम् । यश्च तत्प्रतिपक्षः स मोक्ष एव ।१० अन्यच्च, अस्मासु शमादिसम्पत्तेन्यूनाधिक्यमनुभूयते । यच्च न्यूनाधिकवृत्तिमत् तस्य प्रकर्षः कुत्रचित् स्यादेव । यत्र शमादिसम्पत्तेः प्रकर्षः स मुक्तिरेवेति ।
केचन विविधविचारणाप्रधाविता मुक्तावात्मास्तित्वं न स्वीकुर्वन्ति । तत्र प्रमुखाः परिगण्यन्तेऽनादिचित्तसन्तानमेवाऽऽत्मस्थाने स्थापयन्तो बौद्धाः । सवासनस्थितावेव चित्तोत्पादः, तद्वशादेव संसारः, वासनाक्षये क्लेशाभावाच्चित्तानुत्पाद एव मुक्ति इति तेषां मतम् । एतैर्मुक्त्यर्थमुदाह्रियमाणं दीपनिर्वाणमतिप्रसिद्धमित्येते दीपनिर्वाणवादिन उच्यन्ते ।११ अत्र जैना एवं प्रतिविदधते - भावः कदाऽपि सर्वथा नाशं नैति । घटनाशे घटखण्डोत्पत्तिवदेकद्रव्यनाशेऽन्यद्रव्योत्पादेन भवितव्यमेव । भावत्वाभावत्वे अत्यन्तविरुद्ध अनादिसंसिद्धे च, अतो भावोऽभावत्वं नाऽऽप्नोति, अभावश्च भावत्वम्१२ । आम्, भावस्य परिणामात् परिणामान्तरं प्रत्युपसर्पणं सम्भवति । दीपपुद्गला अपि स्नेहनाशेऽन्धकारपरिणाम प्राप्नुवन्ति, न
४६