________________
एकदा बेचरदासः स्वग्रामं च कुटुम्बिनः । विहाय जग्मिवान् नाम्नी मुम्बां व्यवसितुं पुरीम् ॥३१॥ "धनाढ्यो वा महान् साधुर्भूत्वाऽऽयास्याम्यहं पुरे” । प्रतिज्ञैवं दृढां चक्रे प्रबन्धस्वामिना तदा ॥३२॥ तत्र साफल्यमप्राप्य विद्याभ्यासमचीकमत् । एकषड्नवचन्द्रेऽब्दे (१९६१) ययौ काशी ततश्च सः ॥३३॥ अनेक श्राद्धबालेभ्यो विद्यादानं प्रकुर्वतः । धीरान् श्रीधर्मसूरीन्द्रान् धर्ममूर्तीरिवाऽपरान् ॥३४॥ चातकोऽब्दमिव प्राप मुदा पुण्यप्रयोगतः । 'न हि पुण्यादृते पुण्यासङ्गतिर्हि सतां भवेत् ॥३५॥ युग्मम् ॥ “वर्षेऽष्टादशदेशीये वर्तमानो वयस्यहम् । लघुवयस्कसाध्यायां गीर्वाणगिरि योग्यताम् ॥३६॥ लप्स्ये न वे"ति संदेहः श्रीमद्धेचरचेतसि । आसीत, ‘स महतां चित्ते सिद्धेः पूर्वं भवेदपि ॥३७॥ युग्मम् ॥ तथाऽप्ययं महाचेता भक्तौ पाठे च यत्नतः । हैमव्याकरणे काव्ये सत्वरं प्राप योग्यताम् ॥३८॥ धीमद्धेचरदासेऽस्मिन् लेख-वक्तृकलाकुर: । अस्तीति धर्मसूरीन्द्रर्विज्ञायाऽतः स वर्धितः ॥३९॥ कलाविन्नचिराल्लेभेऽयं स्थानं गुरुचेतसि ।। 'उद्यतो मतिमाँल्लोके लभतेऽप्यतिदुर्लभम् ॥४०॥ कतिभिः क्लेशकारिभिः कृतात क्लेशात पराडमुखाः । त्रिषड्नवेन्दुसंख्येऽब्दे (१९६३) शिष्टाग्राः शिष्यसङ्गताः ॥४१॥ धर्मसूरीश्वराः काश्याः कालिकातां प्रतस्थिरे । बेचरदासमुख्यास्तैः सार्धं गताश्च पाठिनः ॥४२॥ कालिकातामहापुर्यामेकदा धर्मसूरिभिः । उपदिष्टा मुनेधर्मं योग्यान् ज्ञात्वा सुभाविकान् ॥४३॥ युवानः पञ्च विद्वांसो बेचरनृसिंहादयः । करिष्यति धर्मस्य सूलतिमुलताशयाः ॥४४॥ युग्मम् ॥ उपदेशं गुरोः श्रुत्वा भव्यनव्यविचारकाः । एतेऽकार्षुर्हि पञ्चाऽपि दीक्षां लातुं विचारणाः ॥४५॥
३८