SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ (आर्थी पूर्णा समासे) ३५. शलाकासमशाखावाँश्छत्राभोगनिभस्तरुः । छायादानात् प्रमोदाय धर्मस्विनस्य देहिनः ॥ (आर्थी तद्धिते पूर्णा) ३६. पाणौ क्रीडालोरर्भकस्य कन्दुक ! विभासि विशदतया । शीतांशुमण्डलवदपि च धवलपद्मवदतीवरम्यतमः ॥ (श्रौती वाक्ये पूर्णा) ३७. अन्तर्विकासमाप्नोमि प्रमोदात् सुहृदो हृदः । जले फुल्लति शीतांशोरुदयादुत्पलं यथा ॥ ३८. अटव्यां क्षुधितो हन्ति केसरी हरिणं यथा । ___ आजौ क्षुब्धो निहन्म्येष भीमो दुःशासनं तथा ॥ (ध्वनिः) ३९. ददृशे डयमानोचं बलाकापक्तिरम्बरे । मयैक्षि चाऽयमानाऽधो लहर्यावलिरम्बुधौ ॥ [च+अयमाना = गच्छन्ती । अय गतौ] (उपचरिते) ४०. आचार्य ! नीतिभारत्या भव्यया भवदीयया । दीप्यतां मन्मनोवृत्तिर्दीपकान्त्येव निर्मला ॥ [दीपनं दीपस्य धर्मः । स भारत्यामुपचरितः ।। (श्लिष्टे) ४१. समसितदलालिजरवं पुष्करगं सौरभान्तरायकरम् । जलजमिव जलदबिम्बं जनयतु जनतां महाप्रमोदभराम् ॥ [जलजपक्षेः सम+सित+दल+अलिज+रवम् = समानि सितानि च दलानि तेषु वर्तमानेभ्यः षट्पदेभ्यो जातो वो यस्मिन् तत् । सौरभ+अन्तर+आय+करम् = परिमलस्य अन्तरागमनकरम् । परिमलपूर्णमिति यावत् । पुष्करगम्-जलस्थितम् । जलदबिम्बपक्षेः सम्+असित+दल+आलिज+रवम् = अतीव कृष्णा या दलानां भागानाम् आलयः श्रेणयस्ताभ्यो जातो रवः स्फूर्जथुरिति यावत् यस्मिन् तत् । सौर+भा+ अन्तराय+करम् = सौरीणां ३०
SR No.521025
Book TitleNandanvan Kalpataru 2010 10 SrNo 25
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2010
Total Pages128
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy