________________
यो हि विस्मर्यते लोके स परमार्थतो मृतः । नित्यं जीवत्वसौ किन्तु यो हि लोके समर्च्यते ॥२०॥ जीवलपि मूतो नूनं लोकसन्तापको नरः । जेजीव्यते मृतोऽप्येष लोककल्याणसाधकः ॥२१॥ कुटुम्ब उत्पथः पापी निजोऽप्यत्ययमर्हति । यादवान् नाशयित्वेदं हरिलॊकमदर्शयत् ॥२२॥ न चरित्रं न वा निष्ठा नाऽपि शीलमपेक्ष्यते । संसत्ततो हि नेतृणां स्वर्गादपि गरीयसी ॥२३॥ पाण्डिती हिण्डते द्वारि-द्वारि शीलं विपद्यते । लक्ष्यते जयिनी सैका युगेऽस्मिन् कूकलासता ॥२४॥ किञ्चिन्नैव पराधीनं भक्ष्यं पेयञ्च मैथुनम् । सुखिनः कलविङ्कास्ते ग्रहेभ्योऽप्यनियविताः ॥२५॥ मांसार्थं न वधोऽभीष्ट: स्वरार्थं न च बन्धनम् । पितृपक्षे परा पूजा को नु काकान्महत्तर: ?? ॥२६॥ स्तम्भादुच्चो द्रुमादुच्चो मेघादुच्चोऽपि जायताम् । हिमादि निकषा हन्त लघुरेव नरो भवेत् ॥२७॥ छिद्रं पिधेहि कायस्य च्छिद्रं गौरवरेचकम् । आमुखाम्भःप्रपूर्णोऽपि कुम्भश्छिद्रेण रिच्यते ॥२८॥ भाति भुङ्क्ते भुनक्तीति बिभर्तीति बिभेति वा । भार्या केन भकारेण विरञ्चिर्वेत्ति केवलम ॥२९॥ पृथ्वी शय्या छदिाम भक्ष्यं शाको नदी जलम् । किन्नु नैयून्यमूर्धानां चरितुं चेद्धराङ्गणम् ॥३०॥ त एव सुखिनो लोके येषां तृष्णा न विद्यते । सतृष्णा नित्यमुद्विग्ना अतृष्णा नित्यनन्दिताः ॥३१॥ लोष्टवन्निरपेक्षस्य लक्षकोटिमितं धनम् । उष्णयेन्तु किमधिकं लम्बरा कम्बलावृतम् ॥३२॥ आत्मपादद्वये सत्यप्यारोहन्ति चतुष्पदान् । कीदृशास्ते नरा मूढा नाऽहं वेद्मि यथार्थतः ॥३३॥