SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ तयणंतरं तत्थ एगो रायसुहडो तेण मग्गेण गच्छंतो ते दुण्णि तहाथिए पासेइ, पासित्ता कहेइ - "किमेत्थ तुम्हे कुणिज्जा?" । तया सो जोगी कहेइ - "एत्थ भूमीए दीणारभरिओ चरू अत्थि, अणेण सो लद्धो, मए किंचि वि धणं जाइओ एसो न देइ, तेणाऽहं एत्थ थिओ' । सो रायसुहडो तत्थ आगच्च वणि पुच्छइ - "किमेत्थ?" | वणिगो कहेइ – “किमवि एत्थ नत्थि, जोगी असच्चं लवेइ, तुम्हे तुब्भ मग्गेण गच्छह" । तया ससंको रायसुहडो वणिअं कहेइ - "इओ अवसरसु", सो नाऽवसरेइ, हत्थे य चरूवरिं ठविऊण तत्थ थिओ । तेणुत्तं - "भूमीए जं धणं सिया तं रायसंतिअं होज्जा, न तव" । एवं कहिज्जमाणो वि जया सो न अवसरेज्ज, तया उवाणहाजत्तपाएण पिट्टदेसे ताडिओ सो "हा ! हा ! मारिओ हं" ति बोल्लंतो निदाए जागरिओ समाणो सुहडस्स पायप्पहारेण सक्खं किल नियसयणे उच्चार-पासवणाइं संभूआई पासेइ, न य जोगिं, न वि सुहडं । जइ सुविणे वि आगया लच्छी अणटुं करेज्जा, तो जागरमाणस्स किं किं न कुणेज्जा ?। उवएसो तिव्ववित्तपिवासाए, पासित्ता कडुअं फलं । परिचएज्ज तं लोगा ! संतोसो परमं सुहं ॥२॥ तिव्वधणासत्तीए निद्धणवणिअस्स कहा समत्ता। - सूरीसरमुहाओ (३) चउजामायराणं कहा - परण्णभोयणे अच्चा-सत्ती न हि सुहावहा । ससुरगेहवासीण, जामायराण नायगं ॥१॥ कत्थवि गामे नरिंदस्स रज्जसंतिकारगो पुरोहिओ आसि । तस्स एगो पुत्तो, पंच य कन्नगाओ संति, तेण चउरो कन्नगाओ विउसमाहणपुत्ताणं परिणाविआओ ! कयाई पंचमीकन्नगाए विवाहमहूसवो पारद्धो । विवाहे चउरो जामाउणो समागया । पुण्णे विवाहे जामायरेहिं विणा सव्वे संबंधिणो नियनियघरेसु गया । जामायरा भोयणलुद्धा गेहे गंतुं न इच्छंति । पुरोहिओ विआरेइ – 'सासूए अईव पिया जामायरा, तेण अहुणा पंच छ दिणाई एए चिटुंतु पच्छा गच्छेज्जा' । ते जामायरा खज्जरसलुद्धा तओ गच्छिउं न इच्छेज्जा। परुप्परं ते चिंतेइरे - 'ससुरगिहनिवासो सग्गतुल्लो नराणं, किल एसा सुत्ती सच्चा', एवं चिंतिऊणं एगाए भित्तीए एसा सुत्ती लिहिआ। एगया एयं सुत्तिं वाइऊण ससुरेण चिंतिअं- 'एए जामायरा खज्जरसलुद्धा कयावि न गच्छेज्जा, तओ एए बोहियव्वा' एवं चिंतिऊण तस्स सिलोगपायस्स हिटुंमि ११६
SR No.521025
Book TitleNandanvan Kalpataru 2010 10 SrNo 25
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2010
Total Pages128
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy