________________
पायत्तिगं लिहिअं
जइ वसइ विवेगी पंच छव्वा दिणाई, दहि-घय-गुडलुद्धो मासमेगं वसेज्जा ।
स हवइ खरतुल्लो माणवो माणहीणो ॥२॥ ते जामायरा पायत्तिगं वाइऊणं पि खज्जरसलुद्धत्तणेण तओ गंतुं नेच्छंति । ससुरो वि चिंतेइ - 'कहं एए नीसारियव्वा ?, साऊभोयणरया एए खरसमाणा माणहीणा संति, तेण जुत्तीए निक्कासणिज्जा' । पुरोहिओ नियं भज्ज पुच्छइ - "एएसिं जामाऊणं भोयणाय किं देसि?" | सा कहेइ - "अइप्पियजामायराण तिकालं दहिघयगुडमीसिअमन्नं पक्कन्नं च सएव देमि" । पुरोहिओ भज्जं कहेइ - "अज्जदिणा आरब्भ तुमए जामायराणं वज्जकुडो विव थूलो रोट्टगो घयजुत्तो दायव्वो" । 'पियस्स आणा अणइक्कमणीअ' । त्ति चिंतिऊण सा भोयणकाले ताणं थूलं रोट्टगं घयजुत्तं देइ । तं दट्ठणं पढमो मणीरामो जामाया मित्ताणं कहेइ - "अहुणा एत्थ वसणं न जुत्तं, नियघरंमि अओ वि साउभोयणं अत्थि, तओ इओ गमणं चिय सेयं, ससुरस्स पच्चूसे कहिऊण हं गमिस्सामि" । ते कहिंति - “भो मित्त ! विणा मुल्लं भोयणं कत्थ सिया? एसो वज्जकुडरोट्टगो साउत्ति गणिऊण भोत्तव्वो, जओ - 'परन्नं दुलहं लोगे' इइ सुई तए किं न सुआ? तव इच्छा सिया तया गच्छसु । अम्हे उ जया ससुरो कहिही तया गमिस्सामो"।
एवं मित्ताणं वयणं सोच्चा पभाए ससुरस्स अग्गे गच्छित्ता सिक्खं आणं च मग्गेइ । ससुरो वि तं सिक्खं दाऊण "पुणाऽवि आगच्छेज्जा" - एवं कहिऊण किंचि अणुसरिऊण अणुण्णं देइ । एवं पढमो जामायरो 'वज्जकुडेण मणीरामो' निस्सारिओ।
पुणरवि भज्जं कहेइ - "अज्जपभिइं जामायराणं तिलतेल्लेण जुत्तं रोट्टगं दिज्जा" । सा भोयणसमए जामाऊणं तेल्लजुत्तं रोट्टगं देइ । तं दट्ठण माहवो नाम जामायरो चिंतेइ- 'घरंमि वि एयं लब्भइ, तओ इओ गमणं सुहं' । मित्ताणं पि कहेइऽहं कल्ले गमिस्सं, जओ भोयणे तेल्लं समागयं" । तया ते मित्ता कहिंति - "अम्हकेरा सासू विउसी अत्थि, जेण सीयाले तिलतेल्लं चिअ उयरग्गिदीवणेण सोहणं, न घयं, तेण तेल्लं देइ, अम्हे उ एत्थ ठास्सामो" । तया माहवो नाम जामायरो ससुरपासे गच्चा सिक्खं अणुण्णं च मग्गेइ । तया ससुरो "गच्छ गच्छ' त्ति अणुण्णं देइ, न सिक्खं । एवं 'तिलतेल्लेण माहवो' बीओ वि जामायरो गओ।
तइअचउत्थजामायरा न गच्छंति । 'कहं एए निक्कासणिज्जा' इअ चिंतित्ता लद्धवाओ ससुरो भज्जं पुच्छेइ – “एए जामाउणो रत्तीए सयणाय कया आगच्छंति ?" । तया पिया कहेइ - "कयाइ रत्तीए पहरे गए आगच्छेज्जा, कया दु-तिपहरे गए आगच्छंति ?" | पुरोहिओ कहेइ - "अज्ज रत्तीए तुमए दारं न उग्घाडियव्वं, अहं जागरिस्सं" । ते दोण्णि जामायरा संझाए गामे विलसिउं गया,विविहकीलाओ कुणंता नट्टाइं च पासंता, मज्झरत्तीए गिहद्दारे समागया । पिहिअं दारं दट्टण दारुग्घाडणाए उच्चसरेण रविंति - "दारं उग्घाडेसु" त्ति । तया दारसमीवे सयणत्थो पुरोहिओ जागरंतो कहेइ – “मज्झरत्तिं जाव कत्थ तुम्हे
११७